________________
१०६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१३१-१४३-१४४)
परम्परपच्चयदस्सनत्थं आरद्धं । तत्थ तदपि फस्सपच्चयाति येन दिट्ठिअस्सादेन दिट्ठिसुखेन दिट्ठिवेदयितेन ते सोमनस्सजाता सस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि तण्हादिट्ठिपरिफन्दितं वेदयितं फस्सपच्चयाति दस्सेति । एस नयो सब्बत्थ ।
१३१-१४३. इदानि तस्स पच्चयस्स दिट्ठिवेदयिते बलवभावदस्सनत्थं पुन - "तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा''तिआदिमाह । तत्थ ते वत अञत्र फस्साति ते वत समणब्राह्मणा तं वेदयितं विना फस्सेन पटिसंवेदिस्सन्तीति कारणमेतं नत्थीति । यथा हि पततो गेहस्स उपत्थम्भनत्थाय थूणा नाम बलवपच्चयो होति, न तं थूणाय अनुपत्थम्भितं ठातुं सक्कोति, एवमेव फस्सोपि वेदनाय बलवपच्चयो, तं विना इदं दिट्ठिवेदयितं नत्थीति दस्सेति । एस नयो सब्बत्थ ।
दिद्विगतिकाधिट्ठानवट्टकथावण्णना
१४४. इदानि तत्र भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, येपि ते समणब्राह्मणा एकच्चसस्सतिकातिआदिना नयेन सब्बदिद्विवेदयितानि सम्पिण्डेति । कस्मा ? उपरि फस्से पक्खिपनत्थाय । कथं ? सब्बे ते छहि फस्सायतनेहि फुस्स फुस्स पटिसंवेदेन्तीति । तत्थ छ फस्सायतनानि नाम - चक्खुफस्सायतनं, सोतफस्सायतनं, घानफस्सायतनं, जिव्हाफस्सायतनं, कायफस्सायतनं, मनोफस्सायतनन्ति इमानि छ। सञ्जाति-समोसरण-कारण-पण्णत्तिमत्तत्थेसु हि अयं आयतनसद्दो पवत्तति । तत्थ - "कम्बोजो अस्सानं आयतनं, गुन्नं दक्खिणापथो''ति सञ्जातियं पवत्तति, सञ्जातिट्ठानेति अत्थो । “मनोरमे आयतने, सेवन्ति नं विहङ्गमा"ति (अ० नि० २.५.३८) समोसरणे । “सति सतिआयतने"ति (अ० नि० १.३.१०२) कारणे । “अरञआयतने पण्णकुटीसु सम्मन्ती"ति (सं० नि० १.१.२५५) पण्णत्तिमत्ते । स्वायमिध सञ्जातिआदिअत्थत्तयेपि युज्जति । चक्खादीसु हि फस्सपञ्चमका धम्मा सञ्जायन्ति समोसरन्ति, तानि च तेसं कारणन्ति आयतनानि। इध पन “चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञाणं, तिण्णं सङ्गति फस्सो''ति (सं० नि० १.२.४३) इमिना नयेन फस्ससीसेनेव देसनं आरोपेत्वा फस्सं आदि कत्वा पच्चयपरम्परं दस्सेतं फस्सायतनादीनि वत्तानि ।
फुस्स फुस्स पटिसंवेदेन्तीति फुसित्वा फुसित्वा पटिसंवेदेन्ति । एत्थ च किञ्चापि
106
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org