________________
(१.१०५-११७-११८-१३०)
परितस्सितविप्फन्दितवारवण्णना
१०५
कम्मानि कमत्तानं फुसिस्सन्ती'ति । अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परिवितक्कमञाय भिक्खू आमन्तेसि- "ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मझेय्य - "इति किर भो रूपं अनत्ता...पे०... फुसिस्सन्ती''ति । तं किं मञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा"ति (म० नि० ३.१०)। एवं परेसं अज्झासयं विदित्वा भगवता वुत्तसुत्तवसेन अज्झासयानुसन्धि वेदितब्बो ।
येन पन धम्मेन आदिम्हि देसना उट्टिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिपक्खवसेन वा येस सत्तेस उपरि देसना आगच्छति, तेस वसेन यथानुसा वेदितब्बो। सेय्यथिदं, आकडेय्यसुत्ते हेट्ठा सीलेन देसना उठ्ठिता, उपरि छ अभिज्ञा आगता । वत्थसुत्ते हेट्ठा किलेसेन देसना उहिता, उपरि ब्रह्मविहारा आगता | कोसम्बकसुत्ते हेट्ठा भण्डनेन उठ्ठिता, उपरि सारणीयधम्मा आगता। ककचूपमे हेट्ठा अक्खन्तिया उद्विता, उपरि ककचूपमा आगता | इमस्मिम्पि ब्रह्मजाले हेट्ठा दिट्ठिवसेन देसना उट्ठिता, उपरि सुञतापकासनं आगतं । तेन वुत्तं - "एवमयं यथानुसन्धिवसेन देसना आगता''ति ।
परितस्सितविष्फन्दितवारवण्णना १०५-११७. इदानि मरियादविभागदस्सनत्थं - "तत्र भिक्खवे"तिआदिका देसना आरद्धा। तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेवाति येन दिट्ठिअस्सादेन दिट्ठिसुखेन दिद्विवेदयितेन ते सोमनस्सजाता सस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि तेसं भवन्तानं समणब्राह्मणानं यथाभूतं धम्मानं सभावं अजानन्तानं अपस्सन्तानं वेदयितं तण्हागतानं केवलं तण्हागतानंयेव तं वेदयितं, तञ्च खो पनेतं परितस्सितविष्फन्दितमेव । दिट्ठिसङ्घातेन चेव तण्हासङ्खातेन च परितस्सितेन विप्फन्दितमेव चलितमेव कम्पितमेव थुसरासिम्हि निखातखाणुसदिसं, न सोतापन्नस्स दस्सनमिव निच्चलन्ति दस्सेति । एस नयो एकच्चसस्सतवादादीसुपि ।
फस्सपच्चयवारवण्णना
११८-१३०. पुन - "तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा"तिआदि
105
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org