________________
१०४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.९६-१००-१०४)
तन्निस्सितलालप्पनलक्खणो परिदेवो, कायप्पटिपीळनलक्खणं दुक्खं, मनोविघातलक्खणं दोमनस्सं, विसादलक्खणो उपायासो, विविच्चेव कामेहीतिआदीनमत्थो विसुद्धिमग्गे वुत्तो ।
९६. वितक्कितन्ति अभिनिरोपनवसेन पवत्तो वितक्को। विचारितन्ति अनुमज्जनवसेन पवत्तो विचारो | एतेनेतन्ति एतेन वितक्कितेन च विचारितेन च एतं पठमज्झानं ओळारिकं सकण्डकं विय खायति ।
९७-९८. पीतिगतन्ति पीतियेव । चेतसो उप्पिलावितत्तन्ति चित्तस्स उप्पिलभावकरणं । चेतसो आभोगोति झाना वुट्ठाय तस्मिं सुखे पुनप्पुनं चित्तस्स आभोगो मनसिकारो समन्नाहारोति । सेसमेत्थ दिठ्ठधम्मनिब्बानवादे उत्तानमेव ।
एत्तावता सब्बापि द्वासट्ठिदिट्ठियो कथिता होन्ति । यासं सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो।
१००-१०४. इदानि – “इमेहि खो ते, भिक्खवे"ति इमिना वारेन सब्बेपि ते अपरन्तकप्पिके एकझं निय्यातेत्वा सब्ब तञाणं विस्सज्जेति । पुन - “इमेहि, खो ते भिक्खवे''तिआदिना वारेन सब्बेपि ते पुब्बन्तापरन्तकप्पिके एकज्झं निय्यातेत्वा तदेव आणं विस्सज्जेति । इति “कतमे च ते, भिक्खवे, धम्मा''तिआदिम्हि पुच्छमानोपि सब्ब ताणमेव पुच्छित्वा विस्सज्जमानोपि सत्तानं अज्झासयं तुलाय तुलयन्तो विय सिनेरुपादतो वालुकं उद्धरन्तो विय द्वासट्टि दिट्ठिगतानि उद्धरित्वा सब्ब ताणमेव विस्सज्जेति । एवमयं यथानुसन्धिवसेन देसना आगतः ।।
तयो हि सुत्तस्स अनुसन्धी - पुच्छानुसन्धि, अज्झासयानुसन्धि, यथानुसन्धीति । तत्थ “एवं वुत्ते अञ्जतरो भिक्खु भगवन्तं एतदवोच - किं नु खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसीदो, को थले उस्सादो, को मनुस्सग्गाहो , को अमनुस्सग्गाहो, को आवट्टग्गाहो, को अन्तोपूतिभावो"ति (सं० नि० २.४.२४१) एवं पुच्छन्तानं भगवता विस्सज्जितसुत्तवसेन पुच्छानुसन्धि वेदितब्बो।
___ अथ खो अञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि - “इति किर भो रूपं अनत्ता..., वेदना..., सञ्जा..., सङ्खारा..., विज्ञाणं अनत्ता, अनत्तकतानि किर
104
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org