________________
विवट्टकथादिवण्णना
दससहस्सी लोकधातूति दससहस्सचक्कवाळपरिमाणा लोकधातु । अकम्पित्थाति न सुत्तपरियोसानेयेव अकम्पित्थाति वेदितब्बा । भञ्ञमानेति हि वृत्तं । तस्मा द्वाट्ठिया दिट्ठिगतेसु विनिवेठेत्वा देसियमानेसु तस्स तस्स दिट्ठिगतस्स परियोसाने परियोसानेति द्वासट्ठिया ठानेसु अकम्पित्थाति वेदितब्बा |
(१.१४९-१४९)
तत्थ अट्ठहि कारणेहि पथवीकम्पो वेदितब्बो - धातुक्खोभेन इद्धिमतो आनुभावेन, बोधिसत्त गब्भोक्कन्तिया, माकुच्छितो निक्खमनेन, सम्बोधिप्पत्तिया, धम्मचक्कप्पवत्तनेन, आयुसङ्घारोस्सज्जनेन, परिनिब्बानेनाति । तेसं विनिच्छ्यं - "अट्ठ खो इमे, आनन्द, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया "ति एवं महापरिनिब्बाने आगताय तन्तिया वण्णनाकाले वक्खाम । अयं पन महापथवी अपरेसुपि अट्ठसु ठानेसु अकम्पित्थ - महाभिनिक्खमने, बोधिमण्डूपसङ्कमने, पंसुकूलग्गहणे, पंसुकूलधोवने, काळारामसुत् गोतमकत् वेस्सन्तरजातके, इमस्मिं ब्रह्मजालेति । तत्थ महाभिनिक्खमनबोधिमण्डूपसङ्कमनेसु वीरियबलेन अकम्पित्थ । पंसुकूलग्गहणे द्विसहस्सदीपपरिवारे चत्तारो महादीपे पहाय पब्बजित्वा सुसानं गन्त्वा पंसुकूलं गण्हन्तेन दुक्करं भगवता कतन्ति अच्छरियवेगाभिहता अकम्पित्थ । पंसुकूलधोवनवेस्सन्तरजातसु अकालकम्पनेन अकम्पित्थ । काळकारामगोतमकसुत्तेसु - “अहं सक्ख भगवा "ति सक्खिभावेन अकम्पित्थ । इमस्मिं पन ब्रह्मजाले द्वासट्ठिया दिट्ठिगतेसु विजटेत्वा निग्गुम्ब कत्वा देसियमानेसु साधुकारदानवसेन अकम्पित्थाति वेदितब्बा ।
न केवलञ्च एतेसु ठानेसुयेव पथवी अकम्पित्थ, अथ खो तीसु सङ्गसुप महामहिन्दत्थेरस्स इमं दीपं आगन्त्वा जोतिवने निसीदित्वा धम्मं देसितदिवसेपि अकम्पित्थ | कल्याणियविहारे च पिण्डपातियत्थेरस्स चेतियङ्गणं सम्मज्जित्वा तत्थेव निसीदित्वा बुद्धारम्मणं पीतिं गहेत्वा इमं सुत्तन्तं आरद्धस्स सुत्तपरियोसाने उदकपरियन्तं कत्वा अकम्पित्थ । लोहपासादस्स पाचीन अम्बलट्ठिकट्ठानं नाम अहोसि । तत्थ निसीदित्वा दीघभाणकत्थेरा ब्रह्मजालसुत्तं आरभिसु, तेसं सज्झायपरियोसानेपि उदकपरियन्तमेव कत्वा पथवी अकम्पित्थाति ।
एवं यस्सानुभावेन, अकम्पित्थ अनेकसो । मेदनी सुत्तसेट्ठस्स, देसितस्स सयम्भुना ।।
Jain Education International
१११
111
For Private & Personal Use Only
www.jainelibrary.org