________________
१००
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
तं ममस्स उपादानं, सो ममस्स विघातोति तं छन्दरागद्वयं मम उपादानं अस्स, दोसपटिघद्वयं विघातो । उभयम्पि वा दहग्गहणवसेन उपादानं, विहननवसेन विघातो । रागो हि अमुञ्चितुकामताय आरम्मणं गण्हाति जलूका विय। दोसो विनासेतुकामताय आसीविसो विय । उभोपि चेते सन्तापकट्ठेन विहनन्ति येवाति “ उपादान "न्ति च " विघातो " ति च वृत्ता । सेसं पठमवारसदिसमेव ।
६४. पण्डिताति पण्डिच्चेन समन्नागता । निपुणाति सण्हसुखुमबुद्धिनो सुखुमअत्थन्तरं पटिविज्झनसमत्था । कतपरप्पवादाति विञ्ञातपरप्पवादा चेव परेहि सद्धिं कतवादपरिचया च । वालवेधिरूपाति वालवेधिधनुग्गहसदिसा । ते भिन्दन्ता मञेति वालवेधि विय वालं सुखुमानिपि परे दिट्ठगतानि अत्तनो पञ्ञागतेन भिन्दन्ता विय चरन्तीति अत्थो । ते मं तत्थाति ते समणब्राह्मणा मं तेसु कुसलाकुसलेसु । समनुयुञ्जेय्यन्ति “किं कुसलं, किं अकुसलन्ति अत्तनो लद्धिं वदा"ति लद्धिं पुच्छेय्युं । समनुगाहेय्युन्ति “ इदं नामा "ति वुत्ते “केन कारणेन एतमत्थं गाहेय्यु "न्ति कारणं पुच्छेय्युं । समनुभासेय्यन्ति “इमिना नाम कारणेना”ति वुत्ते कारणे दोसं दस्सेत्वा " न त्वं इदं जानासि इदं पन गण्ह, इदं विस्सज्जेही "ति एवं समनुयुञ्जेय्युं । न सम्पायेय्यन्ति न सम्पादेय्यं, सम्पादेत्वा कथेतुं न सक्कुय्यन्ति अत्थो । सो ममस्स विघातोति यं तं पुनप्पुनं वत्वापि असम्पायनं नाम, सो मम विघातो अस्स, ओट्ठतालुजिव्हागलसोसनदुक्खमेव अस्साति अत्थो । सेसमेत्थापि पठमवारसदिसमेव |
(१.६४-६८-७३)
६५-६६. मन्दोति मन्दपञ्ञ अपञ्ञस्सेवेतं नामं । मोमूहोति अतिसम्मूळहो । होति तथागतोतिआदीसु सत्तो " तथागतो 'ति अधिप्पेतो । सेसमेत्थ उत्तानमेव । इमेपि चत्तारो पुब्बे पवत्तधम्मानुसारेनेव दिट्ठिया गहितत्ता पुब्बन्तकप्पिकेसु पविट्ठा ।
अधिच्चसमुप्पन्नवादवण्णना
६७. “अधिच्चसमुप्पन्नो अत्ता च लोको चा" ति दस्सनं अधिच्चसमुप्पन्नं । तं एतेसं अत्थीति अधिच्चसमुप्पन्निका। अधिच्चसमुप्पन्नन्ति अकारणसमुप्पन्नं ।
Jain Education International
६८-७३. असञ्ञसत्ताति देसनासीसमेतं, अचित्तुप्पादा रूपमत्तकअत्तभावात अत्थो । तेसं एवं उप्पत्ति वेदितब्बा - एकच्चो हि तित्थायतने पब्बजित्वा वायोकसिणे परिकम्मं
100
For Private & Personal Use Only
www.jainelibrary.org