________________
(१.७४-७६-७७)
अपरन्तकप्पिकवण्णना
१०१
कत्वा चतुत्थज्झानं निब्बत्तेत्वा झाना वुट्ठाय - “चित्ते दोसं पस्सति, चित्ते सति हत्थच्छेदादिदुक्खञ्चेव सब्बभयानि च होन्ति, अलं इमिना चित्तेन, अचित्तकभावोव सन्तो"ति, एवं चित्ते दोसं पस्सित्वा अपरिहीनज्झानो कालं कत्वा असञ्जसत्तेसु निब्बत्तति, चित्तमस्स चुतिचित्तनिरोधेन इधेव निवत्तति, रूपक्खन्धमत्तमेव तत्थ पातुभवति । ते तत्थ यथा नाम जियावेगक्खित्तो सरो यत्तको जियावेगो, तत्तकमेव आकासे गच्छति । एवमेव झानवेगक्खित्ता उपपज्जित्वा यत्तको झानवेगो, तत्तकमेव कालं तिट्ठन्ति, झानवेगे पन परिहीने तत्थ रूपक्खन्धो अन्तरधायति, इध पन पटिसन्धिसञ्जा उप्पज्जति । यस्मा पन ताय इध उप्पन्नसाय तेसं तत्थ चुति पायति, तस्मा “सञ्जप्पादा च पन ते देवा तम्हा काया चवन्ती''ति वुत्तं । सन्ततायाति सन्तभावाय । सेसमेत्थ उत्तानमेव । तक्कीवादोपि वुत्तनयेनेव वेदितब्बोति ।
अपरन्तकप्पिकवण्णना
७४. एवं अट्ठारस पुब्बन्तकप्पिके दस्सेत्वा इदानि चतुचत्तारीसं अपरन्तकप्पिके दस्सेतुं- "सन्ति, भिक्खवे"तिआदिमाह । तत्थ अनागतकोट्ठाससङ्खातं अपरन्तं कप्पेत्वा गण्हन्तीति अपरन्तकप्पिका, अपरन्तकप्पो वा एतेसं अस्थीति अपरन्तकप्पिका। एवं सेसम्पि पुब्बे वुत्तप्पकारनयेनेव वेदितब्बं ।
सञ्जीवादवण्णना
७५. उद्धमाघातनिकाति आघातनं वुच्चति मरणं, उद्धमाघातना अत्तानं वदन्तीति उद्धमाघातनिका। सञ्जीति पवत्तो वादो, सञ्जीवादो, सो एतेसं अत्थीति सञ्जीवादा।
- ७६-७७. रूपी अत्तातिआदीसु कसिणरूपं “अत्ता"ति तत्थ पवत्तसञञ्चस्स "सञ्जा'ति गहेत्वा वा आजीवकादयो विय तक्कमत्तेनेव वा “रूपी अत्ता होति, अरोगो परं मरणा सञ्जीति नं पञपेन्ति । तत्थ अरोगोति निच्चो । अरूपसमापत्तिनिमित्तं पन “अत्ता'"ति समापत्तिसञञ्चस्स “सञ्जा"ति गहेत्वा वा निगण्ठादयो विय तक्कमत्तेनेव वा “अरूपी अत्ता होति, अरोगो परं मरणा सञ्जी''ति नं पञपेन्ति । ततिया पन मिस्सकगाहवसेन पवत्ता दिट्ठि। चतुत्था तक्कगाहेनेव । दुतियचतुक्कं अन्तानन्तिकवादे वुत्तनयेनेव वेदितब्बं । ततियचतुक्के समापन्नकवसेन
101
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org