________________
(१.६२-६३)
अमराविक्खेपवादवण्णना
६२. "इदं कुसल"न्ति यथाभूतं नप्पजानातीति दस कुसलकम्मपथे यथाभूतं नप्पजानातीति अत्थो । अकुसलेपि दस अकुसलकम्मपथाव अधिप्पेता | सो ममस्स विघातोति "मुसा मया भणित"न्ति विप्पटिसारुप्पत्तिया मम विघातो अस्स, दुक्खं भवेय्याति अत्थो । सो ममस्स अन्तरायोति सो मम सग्गस्स चेव मग्गस्स च अन्तरायो अस्स । मुसावादभया मुसावादपरिजेगुच्छाति मुसावादे ओत्तप्पेन चेव हिरिया च । वाचाविक्खेपं आपज्जतीति वाचाय विक्खेपं आपज्जति । कीदिसं? अमराविक्खेपं, अपरियन्तविक्खेपन्ति अत्थो ।
एवन्तिपि मे नोतिआदीसु एवन्तिपि मे नोति अनियमितविक्खेपो । तथातिपि मे नोति “सस्सतो अत्ता च लोको चा"ति वुत्तं सस्सतवादं पटिक्खिपति । अञथातिपि मे नोति सस्सततो अञ्जथा वुत्तं एकच्चसस्सतं पटिक्खिपति । नोतिपि मे नोति - "न होति तथागतो परं मरणा'ति वुत्तं उच्छेदं पटिक्खिपति । नो नोतिपि मे नोति “नेव होति न न होती"ति वुत्तं तक्कीवादं पटिक्खिपति । सयं पन “इदं कुसल''न्ति वा "अकुसल''न्ति वा पुट्ठो न किञ्चि ब्याकरोति । "इदं कुसल'"न्ति पुट्ठो “एवन्तिपि मे नो''ति वदति । ततो “किं अकुसल''न्ति वुत्ते "तथातिपि मे नो"ति वदति। “किं उभयतो अञथा"ति वुत्ते “अचथातिपि मे नोति वदति। ततो “तिविधेनापि न होति, किं ते लद्धी''ति वुत्ते "नोतिपि मे नोति वदति । ततो "किं नो नोति ते लद्धी''ति वुत्ते “नो नोतिपि मे नोति एवं विक्खेपमेव आपज्जति, एकस्मिम्पि पक्खे न तिठ्ठति ।
६३. छन्दो वा रागो वाति अजानन्तोपि सहसा कुसलमेव “कुसल''न्ति वत्वा अकुसलमेव “अकुसल"न्ति वत्वा मया असुकस्स नाम एवं ब्याकतं, किं तं सुब्याकतन्ति अछे पण्डिते पुच्छित्वा तेहि- “सुब्याकतं, भद्रमुख, कुसलमेव तया कुसलं, अकुसलमेव अकुसलन्ति ब्याकत"न्ति वुत्ते नत्थि मया सदिसो पण्डितोति एवं मे तत्थ छन्दो वा रागो वा अस्साति अत्थो। एत्थ च छन्दो दुब्बलरागो, रागो बलवरागो। दोसो वा पटियो वाति कुसलं पन “अकुसल"न्ति, अकुसलं वा “कुसल''न्ति वत्वा अछे पण्डिते पुच्छित्वा तेहि - “दुब्याकतं तया'ति वुत्ते एत्तकम्पि नाम न जानामीति तत्थ मे अस्स दोसो वा पटिघो वाति अत्थो। इधापि दोसो दुब्बलकोधो, पटिघो बलवकोधो।
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org