________________
९८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
अकुद्धो रक्खति, उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्चयो होति । तस्सपि कोधो इतरस्स पच्चयो होतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति । अयमेत्थ धम्मता । सेसं वृत्तनयेनेव वेदितब्बं ।
४९-५२. तक्कीवादे अयं चक्खादीनं भेदं पस्सति, चित्तं पन यस्मा पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स पच्चयं दत्वाव निरुज्झति, तस्मा चक्खादीनं भेदतो बलवतरम्पि चित्तस्स भेदं न पस्सति । सो तं अपस्सन्तो यथा नाम सकुणी एकं रुक्खं जहित्वा अञ्ञस्मिं निलीयति एवमेव इमस्मिं अत्तभावे भिन्ने चित्तं अञ्ञत्र गच्छतीति गहेत्वा एवमाह । समेत्थ वृत्तनयेनेव वेदितब्बं ।
-
अन्तानन्तवादवण्णना
५३. अन्तानन्तिकाति अन्तानन्तवादा, अन्तं वा अनन्तं वा अन्तानन्तं वा नेवन्तानानन्तं वा आरम्भ पवत्तवादाति अत्थो ।
Jain Education International
(१.४९-५२--६१)
५४-६०. अन्तसञ्ञी लोकस्मिं विहरतीति पटिभागनिमित्तं चक्कवाळपरियन्तं अवड्ढेत्वा तं - "लोको "ति गहेत्वा अन्तसञ्ञी लोकस्मिं विहरति, चक्कवाळपरियन्तं कत्वा वड्डितकसिणो पन अनन्तसञ्ञी होति, उद्धमधो अवड्डेत्वा पन तिरियं वड्डेत्वा उद्धमधो अन्तसञ्ञी, तिरियं अनन्तसञ्जी । तक्कीवादो वुत्तनयेनेव वेदितब्बो । इमे चत्तारोपि अत्तना दिट्ठपुब्बानुसारेनेव दिट्टिया गहितत्ता पुब्बन्तकप्पिकेसु पविट्ठा ।
अमराविक्खेपवादवण्णना
६१. न मरतीति अमरा । का सा ? एवन्तिपि मे नोतिआदिना नयेन परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचा च । विविधो खेपोति विक्खेपो, अमराय दिट्ठिया वाचाय च विक्खेपोति अमराविक्खेपो, सो एतेसं अत्थीति अमराविक्खेपिका, अपरो नयो- अमरा नाम एका मच्छजाति, सा उम्मुज्जननिमुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्काति एवमेव अयम्पि वादो इतोचितो च सन्धावति गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति । सो एतेसं अत्थीति अमराविक्खेपिका ।
98
For Private & Personal Use Only
"
www.jainelibrary.org