________________
(१.४५-४६-४७-४८)
एकच्चसस्सतवादवण्णना
९७
४५-४६. दुतियवारे खिड्डाय पदुस्सन्ति विनस्सन्तीति खिड्डापदोसिका, पदूसिकातिपि पाळिं लिखन्ति, सा अट्ठकथायं नत्थि | अतिवेलन्ति अतिकालं, अतिचिरन्ति अत्थो । हस्सखिड्डारतिधम्मसमापनाति हस्सरति धम्मञ्चेव खिड्डारतिधम्मञ्च समापन्ना अनुयुत्ता, केळिहस्ससुखञ्चेव कायिकवाचसिककीळासुखञ्च अनुयुत्ता, वुत्तप्पकाररतिधम्मसमङ्गिनो हुत्वा विहरन्तीति अत्थो।
सति सम्मुस्सतीति खादनीयभोजनीयेसु सति सम्मुस्सति। ते किर पुञ्जविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन . नक्खत्तं कीळन्ता ताय सम्पत्तिमहन्तताय – “आहारं परिभुजिम्ह, न परिभुजिम्हा''तिपि न जानन्ति । अथ एकाहारातिक्कमनतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव, न तिट्ठन्ति । कस्मा? कम्मजतेजस्स बलवताय. करजकायस्स मन्दताय. मनस्सानहि क म्मजतेजो मन्दो. करजकायो बलवा । तेसं तेजस्स मन्दताय करजकायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदकअच्छयागआदीहि सक्का वत्थं उपत्थम्भेतं । देवानं पन तेजो बलवा होति, करजं मन्दं । ते एकं आहारवेलं अतिक्कमित्वाव सण्ठातुं न सक्कोन्ति । यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदमं वा उप्पलं वा सायन्हसमये घटसतेनापि सिञ्चियमानं पाकतिकं न होति. विनस्सतियेव । एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव, न तिठ्ठन्ति । तेनाह "सतिया सम्मोसा ते देवा तम्हा काया चवन्ती"ति । कतमे पन ते देवाति ? इमे देवाति अट्ठकथायं विचारणा नत्थि, "देवानं कम्मजतेजो बलवा होति. करजं मन्द"न्ति अविसेसेन वत्तत्ता पन ये केचि कबळीकाराहारूपजीविनो देवा एवं करोन्ति. तेयेव चवन्तीति वेदितब्बा। केचि पनाह - “निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा''ति । खिड्डापदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता । सेसमेत्थ पुरिमनयेनेव वेदितब्बं ।
- ४७-४८. ततियवारे मनेन पदुस्सन्ति विनस्सन्तीति मनोपदोसिका, एते चातुमहाराजिका | तेसु किर एको देवपुत्तो- नक्खत्तं कीळिस्सामीति सपरिवारो रथेन वीथिं पटिपज्जति, अथो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा - ‘भो अयं कपणो', अदिठ्ठपुब्बं विय एतं दिस्वा - “पीतिया उद्धुमातो विय भिज्जमानो विय च गच्छती''ति कुज्झति । पुरतो गच्छन्तोपि निवत्तित्वा तं कुद्धं दिस्वा - कुद्धा नाम सुविदिता होन्तीति कुद्धभावमस्स ञत्वा - "त्वं कुद्धो, मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, न तुम्हं वसेना''ति पटिकुज्झति । एकस्मिहि कुद्धे इतरो
97
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org