________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.४२-४४)
४२. अभिभूति अभिभवित्वा ठितो जेट्ठकोहमस्मीति । अनभिभूतोति अछेहि अनभिभूतो। अञदत्थूति एकंसवचने निपातो। दस्सनवसेन दसो, सब्बं पस्सामीति अत्थो । वसवत्तीति सब्बं जनं वसे वत्तेमि । इस्सरो कत्ता निम्माताति अहं लोके इस्सरो, अहं लोकस्स कत्ता च निम्माता च, पथवी- हिमवन्त-सिनेरु-चक्कवाळ-महासमुद्द-चन्दिमसूरिया मया निम्मिताति । सेट्ठो सजिताति अहं लोकस्स उत्तमो च सजिता च, “त्वं खत्तियो नाम होहि, त्वं ब्राह्मणो, वेस्सो, सुद्दो, गहट्ठो, पब्बजितो नाम । अन्तमसो त्वं ओट्ठो होहि, गोणो होही''ति “एवं सत्तानं संविसजेता अह''न्ति मञ्जति । वसी पिता भूतभब्यानन्ति (दी० नि० १.१७) अहमस्मि चिण्णवसिताय वसी, अहं पिता भूतानञ्च भब्यानञ्चाति मञति । तत्थ अण्डजजलाबुजा सत्ता अन्तोअण्डकोसे व अन्तोवत्थिम्हि च भव्या नाम, बहि निक्खन्तकालतो पट्ठाय भूता नाम । संसेदजा पठमचित्तक्खणे भव्या, दुतियतो पट्ठाय भूता। ओपपातिका पठमइरियापथे भव्या, दुतियतो पट्ठाय भूताति वेदितब्बा । ते सब्बेपि मम्हं पुत्ताति सञ्जाय “अहं पिता भूतभब्यान"न्ति मञति ।
इदानि कारणतो साधेतुकामो - "मया इमे सत्ता निम्मिता"ति पटिनं कत्वा "तं किस्स हेतू"तिआदिमाह । इत्थत्तन्ति इत्थभावं, ब्रह्मभावन्ति अत्थो । इमिना मयन्ति अत्तनो कम्मवसेन चुतापि उपपन्नापि च केवलं मचनामत्तेनेव “इमिना मयं निम्मिता''ति मञमाना वङ्कच्छिद्दे वङ्कआणी विय ओनमित्वा तस्सेव पादमूलं गच्छन्तीति ।
४३. वण्णवन्ततरो चाति वण्णवन्ततरो, अभिरूपो पासादिकोति अत्थो । महेसक्खतरोति इस्सरियपरिवारवसेन महायसतरो ।
४४. ठानं खो पनेतन्ति कारणं खो पनेतं । सो ततो चवित्वा अझत्र न गच्छति, इधेव आगच्छति, तं सन्धायेतं वुत्तं । अगारस्माति गेहा । अनगारियन्ति पब्बज्जं । पब्बज्जा हि यस्मा अगारस्स हि तं कसिगोरक्खादिकम्मं तत्थ नत्थि, तस्मा अनगारियन्ति वुच्चति । पब्बजतीति उपगच्छति । ततो परं नानुस्सरतीति ततो पुब्बेनिवासा परं न सरति, सरितुं असक्कोन्तो तत्थ ठत्वा दिष्टुिं गण्हाति ।
निच्चोतिआदीसु तस्स उपपत्तिं अपस्सन्तो निच्चोति वदति, मरणं अपस्सन्तो धुवोति, सदाभावतो सस्सतोति, जरावसेनापि विपरिणामस्स अभावतो अविपरिणामधम्मोति । सेसमेत्थ पठमवारे उत्तानमेवाति ।
96
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org