________________
(१.४०-४१)
एकच्चसस्सतवादवण्णना
दीघस्स अद्भुनोति दीघस्स कालस्स। अच्चयेनाति अतिक्कमेन । संवदृतीति विनस्सति । येभुय्येनाति ये उपरिब्रह्मलोकेसु वा अरूपेसु वा निब्बत्तन्ति, तदवसेसे सन्धाय वुत्तं । झानमनेन निब्बत्तत्ता मनोमया। पीति तेसं भक्खो आहारोति पीतिभक्खा। अत्तनोव तेसं पभाति सयंपभा। अन्तलिक्खे चरन्तीति अन्तलिक्खचरा। सुभेसु उय्यानविमानकप्परुक्खादीसु तिठ्ठन्तीति, सुभट्ठायिनो सुभा वा मनोरम्मवत्थाभरणा हुत्वा तिद्वन्तीति सुभट्टायिनो। चिरं दीघमद्धानन्ति उक्कंसेन अट्ठ कप्पे ।
४०. विवट्टतीति सण्ठाति । सुझं ब्रह्मविमानन्ति पकतिया निब्बत्तसत्तानं नत्थिताय सुनं, ब्रह्मकायिकभूमि निब्बत्ततीति अत्थो । तस्स कत्ता वा कारेता वा नत्थि, विसुद्धिमग्गे वुत्तनयेन पन कम्मपच्चयउतुसमुट्ठाना रतनभूमि निब्बत्तति । पकतिनिब्बत्तिट्ठानेसुयेव चेत्थ उय्यानकप्परुक्खादयो निब्बत्तन्ति । अथ सत्तानं पकतिया वसितठ्ठाने निकन्ति उप्पज्जति, ते पठमज्झानं भावेत्वा ततो ओतरन्ति, तस्मा अथ खो अञतरो सत्तोतिआदिमाह । आयुक्खया वा पुञ्जक्खया वाति ये उळारं पुञकम्मं कत्वा यत्थ कत्थचि अप्पायुके देवलोके निब्बत्तन्ति, ते अत्तनो पुञ्जबलेन ठातुं न सक्कोन्ति, तस्स पन देवलोकस्स आयुप्पमाणेनेव चवन्तीति आयुक्खया चवन्तीति वुच्चन्ति । ये पन परित्तं पुञकम्म कत्वा दीघायुकदेवलोके निब्बत्तन्ति, ते यावतायुकं ठातुं न सक्कोन्ति, अन्तराव चवन्तीति पुञक्खया चवन्तीति वुच्चन्ति । दीघमद्धानं तिद्वतीति कप्पं वा उपड्डकप्पं वा ।
४१. अनभिरतीति अपरस्सापि सत्तस्स आगमनपत्थना । या पन पटिघसम्पयुत्ता उक्कण्ठिता, सा ब्रह्मलोके नत्थि । परितस्सनाति उब्बिज्जना फन्दना, सा पनेसा तासतस्सना, तण्हातस्सना, दिद्वितस्सना, आणतस्सनाति चतुब्बिधा होति । तत्थ “जातिं पटिच्च भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो । जरं... ब्याधिं... मरणं पटिच्च...पे०... उत्रासो'"ति (विभं० ९२१) अयं तासतस्सना नाम । “अहो वत अञपि सत्ता इत्थत्तं आगच्छेय्यु"न्ति (दी० नि० ३.३८) अयं तण्हातस्सना नाम । “परितस्सितविप्फन्दितमेवा''ति अयं दिद्वितस्सना नाम । “तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती"ति (अ० नि० १.४.३३) अयं आणतस्सना नाम । इध पन तण्हातस्सनापि दिट्टितस्सनापि वट्टति । ब्रह्मविमानन्ति इध पन पठमाभिनिब्बत्तस्स अत्थिताय सुचन्ति न वुत्तं । उपपज्जन्तीति उपपत्तिवसेन उपगच्छन्ति । सहब्यतन्ति सहभावं ।
95
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org