________________
८८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.२८-२८)
महन्तभावो पञ्जायति, देसना गम्भीरा होति, तिलक्खणाहता, सुञतापटिसंयुत्ता । कतमानि चत्तारि? विनयपत्तिं , भूमन्तरं, पच्चयाकारं, समयन्तरन्ति । तस्मा- "इदं लहुकं, इदं गरुकं, इदं सतेकिच्छं, इदं अतेकिच्छं, अयं आपत्ति, अयं अनापत्ति, अयं छेज्जगामिनी, अयं वुढानगामिनी, अयं देसनागामिनी, अयं लोकवज्जा, अयं पण्णत्तिवज्जा, इमस्मिं वत्थुस्मिं इदं पञपेतब्ब"न्ति यं एवं ओतिण्णे वत्थुस्मिं सिक्खापदपञापनं नाम, तत्थ अजेसं थामो वा बलं वा नत्थि; अविसयो एस अञ्जसं, तथागतस्सेव विसयो । इति विनयपत्तिं पत्वा बुद्धानं गज्जितं महन्तं होति, आणं अनुपविसति...पे०... सुञतापटिसंयुत्ताति ।।
तथा इमे चत्तारो सतिपट्टाना नाम...पे०... अरियो अट्ठङ्गिको मग्गो नाम, पञ्च खन्धा नाम. द्वादस आयतनानि नाम. अवारस धातयो नाम. चत्तारि अरियसच्चानि नाम. बावीसतिन्द्रियानि नाम, नव हेतू नाम, चत्तारो आहारा नाम, सत्त फस्सा नाम, सत्त वेदना नाम, सत्त सञा नाम, सत्त चेतना नाम, सत्त चित्तानि नाम । एतेसु एत्तका कामावचरा धम्मा नाम, एत्तका रूपावचरअरूपावचरपरियापन्ना धम्मा नाम, एत्तका लोकिया धम्मा नाम, एत्तका लोकुत्तरा धम्मा नामाति चतुवीसतिसमन्तपट्टानं अनन्तनयं अभिधम्मपिटकं विभजित्वा कथेतुं अजेसं थामो वा बलं वा नत्थि, अविसयो एस अनेसं, तथागतस्सेव विसयो । इति भूमन्तरपरिच्छेदं पत्वा बुद्धानं गज्जितं महन्तं होति, आणं अनुपविसति...पे०... सुञतापटिसंयुत्ताति ।
___ तथा अयं अविज्जा सङ्खारानं नवहाकारेहि पच्चयो होति, उप्पादो हुत्वा पच्चयो होति, पवत्तं हुत्वा, निमित्तं, आयूहनं, संयोगो, पलिबोधो, समुदयो, हेतु, पच्चयो हुत्वा पच्चयो होति, तथा सङ्घारादयो विज्ञाणादीनं । यथाह - "कथं पच्चयपरिग्गहे पञ्जा धम्मट्टितिञाणं ? अविज्जा सङ्घारानं उप्पादट्ठिति च पवत्तट्ठिति च, निमित्तट्ठिति च, आयूहनट्ठिति च, संयोगट्ठिति च, पलिबोधट्ठिति च, समुदयट्ठिति च, हेतुट्ठिति च, पच्चयट्ठिति च, इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्घारा पच्चयसमुप्पन्ना, उभोपेते धम्मा पच्चयसमुप्पन्नाति पच्चयपरिग्गहे पञा धम्मट्ठितिजाणं । अतीतम्पि अद्धानं, अनागतम्पि अद्धानं अविज्जा सङ्घारानं उप्पादट्ठिति च...पे०... जाति जरामरणस्स उप्पादट्ठिति च...पे०... पच्चयट्ठिति च, इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं, उभोपेते धम्मा पच्चयसमुप्पन्नाति पच्चयपरिग्गहे पञा धम्मट्ठितिआण"न्ति (पटि० म० १.४५) । एवमिमं तस्स तस्स धम्मस्स तथा तथा पच्चयभावेन पवत्तं तिवटै
88
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org