________________
(१.२८-२८)
पूब्बन्तकोप्पेकसस्सतवादवण्णना
८७
सुत्तं, गेय्य"न्तिआदीसु (अ० नि० २.५.७३) परियत्तियं । “तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती''तिआदीसु (ध० स० १२१) निस्सत्ते । इध पन गुणे वत्तति । तस्मा अत्थि, भिक्खवे, अञ्चेव तथागतस्स गुणाति एवमेत्थ अत्थो दट्ठब्बो ।
गम्भीराति महासमुद्दो विय मकसतुण्डसूचिया अञत्र तथागता अञ्जेसं आणेन अलब्भनेय्यपतिठ्ठा, गम्भीरत्तायेव दुद्दसा। दुद्दसत्तायेव दुरनुबोधा। निब्बुतसब्बपरिळाहत्ता सन्ता, सन्तारम्मणेसु पवत्तनतोपि सन्ता । अतित्तिकरणद्वेन पणीता, सादुरसभोजनं विय । उत्तमञआणविसयत्ता न तक्केन अवचरितब्बाति अतक्कावचरा। निपुणाति सण्हसुखुमसभावत्ता । बालानं अविसयत्ता, पण्डितेहियेव वेदितब्बाति पण्डितवेदनीया।
ये तथागतो सयं अभिज्ञा सच्छिकत्वा पवेदेतीति ये धम्मे तथागतो अनञ्जनेय्यो हुत्वा सयमेव अभिविसिटेन आणेन पच्चक्खं कत्वा पवेदेति, दीपेति, कथेति, पकासेतीति अत्थो । येहीति येहि गुणधम्मेहि | यथाभुच्चन्ति यथाभूतं । वणं सम्मा वदमाना वदेय्युन्ति तथागतस्स वण्णं वत्तुकामा सम्मा वदेय्युं, अहापेत्वा वत्तुं सक्कुणेय्युन्ति अत्थो । कतमे च पन ते धम्मा भगवता एवं थोमिताति ? सब्ब ताणं । यदि एवं, कस्मा बहुवचननिद्देसो कतोति ? पुथुचित्तसमायोगतो चेव, पुथुआरम्मणतो च। तहि चतूसु जाणसम्पयुत्तमहाकिरियचित्तेसु लब्भति, न चस्स कोचि धम्मो आरम्मणं नाम न होति । यथाह - “अतीतं सब्बं जानातीति सब्ब तज्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण'"न्तिआदि (पटि० म० १.१२०)। इति पुथुचित्तसमायोगतो पुनप्पुनं उप्पत्तिवसेन पुथुआरम्मणतो च बहुवचननिद्देसो कतोति ।
"अञवा"ति इदं पनेत्थ ववत्थापनवचनं, “अञ्चेव, न पाणातिपाता वेरमणिआदयो । गम्भीराव न उत्ताना''ति एवं सब्बपदेहि योजेतब्बं । सावकपारमीजाणञ्हि गम्भीरं, पच्चेकबोधिञाणं पन ततो गम्भीरतरन्ति तत्थ ववत्थानं नत्थि, सब्ब ताणञ्च ततोपि गम्भीरतरन्ति तत्थापि ववत्थानं नत्थि, इतो पनङ गम्भीरतरं नत्थि; तस्मा गम्भीरा वाति ववत्थानं लब्भति । तथा दुद्दसाव दुरनुबोधा वाति सब्बं वेदितब्बं |
कतमे च ते भिक्खवेति अयं पन तेसं धम्मानं कथेतुकम्यता पुच्छा। सन्ति, भिक्खवे, एके समणब्राह्मणातिआदि पुच्छाविस्सज्जनं । कस्मा पनेतं एवं आरद्धन्ति चे ? बुद्धानहि चत्तारि ठानानि पत्वा गज्जितं महन्तं होति, आणं अनुपविसति, बुद्धञाणस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org