________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.२८-२८)
पण्डको । इति वोस्सस्स वस्सकरणं वस्सकम्मं, वस्सस्स वोस्सकरणं वोस्सकम्मं । तं पन करोन्तो अच्छन्दिकभावमत्तं पापेति, न लिङ्गं अन्तरधापेतुं सक्कोति । वत्थुकम्मन्ति अकतवत्थुस्मिं गेहपतिट्ठापनं। वत्थुपरिकम्पन्ति “इदञ्चिदञ्चाहरथा''ति वत्वा वत्थुबलिकम्मकरणं । आचमनन्ति उदकेन मुखसुद्धिकरणं । न्हापनन्ति अञ्जेसं न्हापनं । जुहनन्ति तेसं अत्थाय अग्गिजुहनं । वमनन्ति योगं दत्वा वमनकरणं । विरेचनेपि एसेव नयो । उद्धंविरेचनन्ति उद्धं दोसानं नीहरणं । अधोविरेचनन्ति अधो दोसानं नीहरणं । सीसविरेचनन्ति सिरोविरेचनं । कण्णतेलन्ति कण्णानं बन्धनत्थं वा वणहरणत्थं वा भेसज्जतेलपचनं । नेत्ततप्पनन्ति अक्खितप्पनतेलं । नत्थुकम्मन्ति तेलेन योजत्वा नत्थुकरणं । अञ्जनन्ति द्वे वा तीणि वा पटलानि नीहरणसमत्थं खारञ्जनं । पच्चजनन्ति निब्बापनीयं सीतलभेसज्जञ्जनं । सालाकियन्ति सलाकवेज्जकम्मं । सल्लकत्तियन्ति सल्लकत्तवेज्जकम्मं । दारकतिकिच्छा वुच्चति कोमारभच्चवेज्जकम्मं । मूलभेसज्जानं अनुप्पादनन्ति इमिना कायतिकिच्छनं दस्सेति । ओसधीनं पटिमोक्खोति खारादीनि दत्वा तदनुरूपे वणे गते तेसं अपनयनं ।
एत्तावता महासीलं निहितं होति ।
पुबन्तकप्पिकसस्सतवादवण्णना २८. एवं ब्रह्मदत्तेन वुत्तवण्णस्स अनुसन्धिवसेन तिविधं सीलं वित्थारेत्वा इदानि भिक्खुसङ्घन वृत्तवण्णस्स अनुसन्धिवसेन – “अत्थि, भिक्खवे, अ व धम्मा गम्भीरा दुद्दसा'"तिआदिना नयेन सुञतापकासनं आरभि । तत्थ धम्माति गुणे, देसनायं, परियत्तियं, निस्सत्तेति एवमादीसु धम्मसद्दो वत्तति ।
"न हि धम्मो अधम्मो च, उभो समविपाकिनो। अधम्मो निरयं नेति, धम्मो पापेति सुग्गति"न्ति ।। (थेरगा० ३०४)
आदीसु हि गुणे धम्मसद्दो। “धम्मं, वो भिक्खवे, देसेस्सामि आदिकल्याण"न्तिआदीसु (म० नि० ३.४२०) देसनायं । "इध भिक्खु धम्म परियापुणाति
86
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org