________________
(१.२६-२७)
महासीलवण्णना
२६. आवाहनं नाम इमस्स दारकस्स असुककुलतो असुकनक्खत्तेन दारिकं आनेथाति आवाहकरणं । विवाहनन्ति इमं दारिकं असुकस्स नाम दारकस्स असुकनक्खत्तेन देथ, एवमस्सा वुड्डि भविस्सतीति विवाहकरणं । संवरणन्ति संवरणं नाम 'अज्ज नक्खत्तं सुन्दरं, अज्जेव समग्गा होथ, इति वो वियोगो न भविस्सती'ति एवं समग्गकरणं । विवरणं नाम 'सचे वियुज्जितुकामत्थ, अज्जेव वियुज्जथ, इति वो पुन संयोगो न भविस्सती'ति एवं विसंयोगकरणं। सङ्किरणन्ति 'उद्यानं वा इणं वा दिन्नं धनं अज्ज सङ्कटथ, अज्ज सङ्कड्डितहि तं थावरं होती'ति एवं धनपिण्डापनं । विकिरणन्ति ‘सचे पयोगउद्धारादिवसेन धनं पयोजितुकामत्थ, अज्ज पयोजितं दिगुणचतुग्गुणं होती'ति एवं धनपयोजापनं । सुभगकरणन्ति पियमनापकरणं वा सस्सिरीककरणं वा। दुब्भगकरणन्ति तबिपरीतं । विरुद्धगम्भकरणन्ति विरुद्धस्स विलीनस्स अद्वितस्स मतस्स गब्भस्स करणं । पुन अविनासाय भेसज्जदानन्ति अत्थो । गब्भो हि वातेन, पाणकेहि, कम्मुना चाति तीहि कारणेहि विनस्सति । तत्थ वातेन विनस्सन्ते निब्बापनीयं सीतलं भेसज्जं देति, पाणकेहि विनस्सन्ते पाणकानं पटिकम्मं करोति, कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्कोन्ति ।
जिव्हानिबन्धनन्ति मन्तेन जिव्हाय बन्धकरणं । हनुसंहननन्ति मुखबन्धमन्तेन यथा हनुकं चालेतुं न सक्कोन्ति, एवं बन्धकरणं । हत्थाभिजप्पनन्ति हत्थानं परिवत्तनत्थं मन्तजप्पनं । तस्मिं किर मन्ते सत्तपदन्तरे ठत्वा जप्पिते इतरो हत्थे परिवत्तेत्वा खिपति | कण्णजप्पनन्ति कण्णेहि सदं अस्सवनत्थाय विज्जाय जप्पनं । तं किर जप्पित्वा विनिच्छयट्ठाने यं इच्छति, तं भणति, पच्चत्थिको तं न सुणाति, ततो पटिवचनं सम्पादेतुं न सक्कोति | आदासपहन्ति आदासे देवतं ओतारेत्वा पञ्हपुच्छनं । कुमारिकपहन्ति कुमारिकाय सरीरे देवतं ओतारेत्वा पञ्हपुच्छनं । देवपञ्हन्ति दासिया सरीरे देवतं ओतारेत्वा पञ्हपुच्छनं । आदिच्चुपट्टानन्ति जीविकत्थाय आदिच्चपारिचरिया । महतुपट्ठानन्ति तथेव महाब्रह्मपारिचरिया । अन्भुज्जलनन्ति मन्तेन मुखतो अग्गिजालानीहरणं । सिरिव्हायनन्ति “एहि सिरि, मय्हं सिरे पतिट्ठाही''ति एवं सिरेन सिरिया अव्हायनं ।
२७. सन्तिकम्मन्ति देवट्ठानं गन्त्वा सचे मे इदं नाम समिज्झिस्सति, तुम्हाकं इमिना च इमिना च उपहारं करिस्सामीति समिद्धिकाले कत्तबं सन्तिपटिस्सवकम्मं । तस्मिं पन समिद्धे तस्स करणं पणिधिकम्मं नाम। भरिकम्मन्ति भरिघरे वसित्वा गहितमन्तस्स पयोगकरणं । वस्सकम्मं वोस्सकम्पन्ति एत्थ वस्सोति पुरिसो, वोस्सोति
85
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org