________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.२३-२५)
अपि चेत्थ गोधाय लक्खणे चित्तकम्मपिळन्धनादीसुपि एवरूपाय गोधाय सति इदं नाम होतीति अयं विसेसो वेदितब्बो । इदञ्चेत्थ वत्थु - एकस्मिं किर विहारे चित्तकम्मे गोधं अग्गिं धममानं अकंसु । ततो पट्ठाय भिक्खूनं महाविवादो जातो। एको आगन्तुकभिक्खु तं दिस्वा मक्खेसि । ततो पट्ठाय विवादो मन्दीभूतो होति । कण्णिकलक्खणं पिळन्धनकण्णिकायपि गेहकण्णिकायपि वसेन वेदितब्बं । कच्छपलक्खणं गोधालक्खणसदिसमेव । मिगलक्खणं सब्बसङ्गाहिकं सब्बचतुप्पदानं लक्खणवसेन वुत्तं ।
२३. रञ्ज निय्यानं भविस्सतीति असुकदिवसे असुकनक्खत्तेन असुकस्स नाम रो निग्गमनं भविस्सतीति एवं राजूनं पवासगमनं ब्याकरोति । एस नयो सब्बत्थ । केवलं पनेत्थ अनिय्यानन्ति विप्पवुत्थानं पुन आगमनं । अन्भन्तरानं रझं उपयानं भविस्सति, बाहिरानं रक्षं अपयानन्ति अन्तोनगरे अम्हाकं राजा पटिविरुद्धं बहिराजानं उपसङ्कमिस्सति, ततो तस्स पटिक्कमनं भविस्सतीति एवं रञ्ज उपयानापयानं ब्याकरोति । दुतियपदेपि एसेव नयो । जयपराजया पाकटायेव ।
२४. चन्दग्गाहादयो असुकदिवसे राहु चन्दं गहेस्सतीति ब्याकरणवसेनेव वेदितब्बा । अपि च नक्खत्तस्स अङ्गारकादिगाहसमायोगोपि नक्खत्तगाहोयेव । उक्कापातोति आकासतो उक्कानं पतनं । दिसाडाहोति दिसाकालुसियं अग्गिसिखधूमसिखादीहि आकुलभावो विय | देवदुद्रभीति सुक्खवलाहकगज्जनं । उग्गमनन्ति उदयनं । ओक्कमनन्ति अस्थङ्गमनं । संकिलेसन्ति अविसुद्धता। वोदानन्ति विसुद्धता। एवं विपाकोति लोकस्स एवं विविधसुखदुक्खावहो ।
२५. सुबुट्टिकाति देवस्स सम्माधारानुप्पवेच्छनं। दुब्बुट्टिकाति अवग्गाहो, वस्सविबन्धोति वुत्तं होति । मुद्दाति हत्थमुद्दा | गणना वुच्चति अच्छिद्दकगणना । सङ्खानन्ति सङ्कलनसटुप्पादनादिवसेन पिण्डगणना । यस्स सा पगुणा होति, सो रुक्खम्पि दिस्वा एत्तकानि एत्थ पण्णानीति जानाति । कावेय्यन्ति “चत्तारोमे, भिक्खवे, कवी। कतमे चत्तारो ? चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवी"ति (अ० नि० १.४.२३१) । इमेसं चतुन्नं कवीनं अत्तनो चिन्तावसेन वा; “वेस्सन्तरो नाम राजा अहोसी''तिआदीनि सुत्वा सुतवसेन वा; इमस्स अयं अत्थो, एवं तं योजेस्सामीति एवं अत्थवसेन वा; किञ्चिदेव दिस्वा तप्पटिभागं कत्तब्बं करिस्सामीति एवं ठानुप्पत्तिकपटिभानवसेन वा; जीविकत्थाय कब्यकरणं । लोकायतं वुत्तमेव ।
84
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org