________________
पुब्बन्तकप्पिकसस्सतवादवण्णना
तियद्धं तिसन्धिं चतुसङ्क्षेपं वीसताकारं पटिच्चसमुप्पादं विभजित्वा कथेतुं असं थामो वा बलं वा नत्थि, अविसयो एस असं, तथागतस्सेव विसयो, इति पच्चयाकारं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति...पे०... सुञ्ञतापटिसंयुत्ताति ।
(१.२९-२९)
तथा चत्तारो जना सस्सतवादा नाम, चत्तारी एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्जीनासञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादा नाम । ते इदं निस्साय इदं गण्हन्तीति द्वासट्ठि दिट्ठिगतानि भिन्दित्वा निज्जटं निग्गुम्बं कत्वा कथेतुं अञ्ञेसं थामो वा बलं वा नत्थि, अविसयो एस असं, तथागतस्सेव विसयो । इति समयन्तरं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति, बुद्धञाणस्स महन्तता पञ्ञायति, देसना गम्भीरा होति, तिलक्खणाहता, सुञ्ञतापटिसंयुत्ताति ।
इमस्मिं पन ठाने समयन्तरं लब्भति, तस्मा सब्बञ्जतञ्ञाणस्स महन्तभावदस्त्थं देसनाय च सुञ्ञतापकासनविभावनत्थं समयन्तरं अनुपविसन्तो धम्मराजा – “सन्ति, भिक्खवे, एके समणब्राह्मणा " ति एवं पुच्छाविस्सज्जनं आरभि ।
८९
२९. तत्थ सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति । भिक्खवेति आलपनवचनं । एकेति एकच्चे । समणब्राह्मणाति पब्बज्जूपगतभावेन समणा, जातिया ब्राह्मणा । लोकेन वा समणाति च ब्राह्मणाति च एवं सम्मता । पुब्बन्तं कप्पेत्वा विकप्पेत्वा गण्हन्तीति पुब्बन्तकप्पिका । पुब्बन्तकप्पो वा एतेसं अत्थीति पुब्बन्तकप्पिका । तत्थ अन्तोति अयं सद्दो अन्तअब्भन्तरमरियादलामकपरभागकोट्ठासेसु दिस्सति । “अन्तपूरो उदरपूरो "तिआदी हि अन्ते अन्तसद्दो । “चरन्ति लोके परिवारछन्ना अन्तो असुद्धा बहि सोभमाना 'तिआदी सु (सं० नि० १.१.१२२) अब्भन्तरे । “कायबन्धनस्स अन्तो जीरति ( चूळव० २७८ ) । " सा हरितन्तं वा पन्थन्तं वा सेलन्तं वा उदकन्तं वा तिआदीसु (म० नि० १.३०४) मरियादायं । “अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्य"न्तिआदीसु (सं० नि० २.३.८०) लामके । “एसेवन्तो दुक्खस्सा 'तिआदीसु (सं० नि० १.२.५१) परभागे । सब्बपच्चयसङ्घयो हि दुक्खस्स परभागो कोटीति वुच्चति । “ सक्कायो खो, आवुसो, एको अन्तोतिआदीसु (अ० नि० २.६.६१) कोट्ठासे । स्वायं इधापि कोट्ठासे वत्तति ।
Jain Education International
89
For Private & Personal Use Only
www.jainelibrary.org