________________
(१.१८-१९)
मज्झिमसीलवण्णना
“असुका विसिखा सुनिविठ्ठा दुन्निविठ्ठा सूरा समत्था''ति अस्सादवसेन न वट्टति । सद्धा पसन्ना खयवयं गताति एवमेव वट्टति ।
कुम्भट्ठानकथाति उदकट्ठानकथा, उदकतित्थकथातिपि वुच्चति, कुम्भदासिकथा वा, सापि “पासादिका नच्चितुं गायितुं छेका''ति अस्सादवसेन न वट्टति; सद्धा पसन्नातिआदिना नयेनेव वट्टति । पुब्बपेतकथाति अतीतजातिकथा । तत्थ वत्तमानञातिकथासदिसो विनिच्छयो ।
नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा | लोकक्खायिकाति अयं लोको केन निम्मितो, असुकेन नाम निम्मितो। काको सेतो, अट्ठीनं सेतत्ता; बलाका रत्ता। लोहितस्स रत्तत्ताति एवमादिका लोकायतवितण्डसल्लापकथा ।
__ समुद्दक्खायिका नाम कस्मा समुद्दो सागरो ? सागरदेवेन खतो, तस्मा सागरो । खतो मेति हत्थमुद्दाय सयं निवेदितत्ता “समुद्दो"ति एवमादिका निरत्थका समुद्दक्खायनकथा । भवोति बुड्डि। अभवोति हानि । इति भवो, इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा।
१८. विग्गाहिककथाति विग्गहकथा, सारम्भकथा । तत्थ सहितं मेति महं वचनं सहितं सिलिटुं अत्थयुत्तं कारणयुत्तन्ति. अत्थो। असहितं तेति तुम्हं वचनं असहितं असिलिटुं । अधिचिण्णं ते विपरावत्तन्ति यं तुम्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं परिवत्तित्वा ठितं, न किञ्चि जानासीति अत्थो।
आरोपितो ते वादोति मया तव दोसो आरोपितो। चर वादप्पमोक्खायाति दोसमोचनत्थं चर, विचर; तत्थ तत्थ गन्त्वा सिक्खाति अत्थो । निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानिमेव निब्बेठेहीति ।
१९. दूतेय्यकथायं इध गच्छाति इतो असुकं नाम ठानं गच्छ। अमुत्रागच्छाति ततो असुकं नाम ठानं आगच्छ । इदं हराति इतो इदं नाम हर। अमुत्र इदं आहराति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org