________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.२०-२१)
असुकट्ठानतो इदं नाम इध आहर | सोपतो पन इदं दूतेय्यं नाम ठपेत्वा पञ्च सहधम्मिके रतनत्तयस्स उपकारपटिसंयुत्तञ्च गिहीसासनं अजेसं न वट्टति ।
२०. कुहकातिआदीसु तिविधेन कुहनवत्थुना लोकं कुहयन्ति, विम्हापयन्तीति कुहका । लाभसक्कारस्थिका हुत्वा लपन्तीति लपका। निमित्तं सीलमेतेसन्ति नेमित्तिका। निप्पेसो सीलमेतेसन्ति निप्पेसिका। लाभेन लाभं निजिगीसन्ति मग्गन्ति परियेसन्तीति लाभेन लाभं निजिगीसितारो। कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनताति एताहि समन्नागतानं पुग्गलानं एतं अधिवचनं । अयमेत्थ सोपो । वित्थारेन पनेता कुहनादिका विसुद्धिमग्गे सीलनिद्देसेयेव पाळिञ्च अट्ठकथञ्च आहरित्वा पकासिताति।
एत्तावता मज्झिमसीलं निहित होति ।
महासीलवण्णना २१. इतो परं महासीलं होति । अङ्गन्ति हत्थपादादीसु येन केनचि एवरूपेन अङ्गेन समन्नागतो दीघायु यसवा होतीतिआदिनयप्पवत्तं अङ्गसत्थं । निमित्तन्ति निमित्तसत्थं । पण्डुराजा किर तिस्सो मुत्तायो मुट्ठियं कत्वा नेमित्तिकं पुच्छि - "किं मे हत्थे''ति ? सो इतो चितो च विलोकेसि, तस्मिञ्च समये घरगोलिकाय मक्खिका गव्हन्ती मुत्ता, सो "मुत्ता''ति आह । पुन “कती''ति पुट्ठो कुक्कुटस्स तिक्खत्तुं रवन्तस्स सबं सुत्वा “तिस्सो"ति आह । एवं तं तं आदिसित्वा निमित्तमनुयुत्ता विहरन्ति ।
उप्पातन्ति असनिपातादीनं महन्तानं उप्पतितं, तहि दिस्वा “इदं भविस्सति, एवं भविस्सती"ति आदिसन्ति । सुपिनन्ति यो पुब्बण्हसमये सुपिनं पस्सति, एवं विपाको होति; यो इदं नाम पस्सति, तस्स इदं नाम होतीतिआदिना नयेन सुपिनकं अनुयुत्ता विहरन्ति । लक्खणन्ति इमिना लक्खणेन समन्नागतो राजा होति, इमिना उपराजातिआदिकं । मूसिकच्छिन्नन्ति उन्दूरखायितं । तेनापि हि अहते वा वत्थे अनहते वा वत्थे इतो पट्ठाय एवं छिन्ने इदं नाम होतीति आदिसन्ति । अग्गिहोमन्ति एवरूपेन दारुना
82
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org