________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
च तं परिक्खिपन्ति; तं सब्बं न वट्टति । अपरे चतुहत्थदण्डं वा अञ्ञ वा पन अलङ्कतदण्डकं गत्वा विचरन्ति तथा इत्थिपुरिसरूपादिविचित्तं भेसज्जनाळिकं सुपरिक्खित्तं वामपस्से ओलग्गितं; अपरे कणिकरतनपरिक्खित्तकोसं अतितिखिणं असिं, पञ्चवण्णसुत्तसिब्बितं मकरदन्तकादिविचित्तं छत्तं, सुवण्णरजतादिविचित्रा मोरपिञ्छादिपरिक्खित्ता उपाहना, केचि रतनमत्तायामं चतुरङ्गुलवित्थतं केसन्तपरिच्छेदं दस्सेत्वा मेघमुखे विज्जुलतं विय नलाटे उण्हीसपट्टे बन्धन्ति, चूळामणि धारेन्ति, चामरवालबीजनिं धारेन्ति, तं सब्बं न वट्टति ।
८०
१७. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा । तत्थ राजानं आरम्भ महासम्मतो मन्धाता धम्मासोको एवं महानुभावोति आदिना नयेन पवत्ता कथा राजकथा। एस नयो चोरकथादीसु । तेसु असुको राजा अभिरूपो दस्सनीयोतिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति । सोपि नाम एवं महानुभावो खयं गतोति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति । चोरेसु मूलदेवो एवं महानुभावो, मेघमालो एवं महानुभावोति तेसं कम्मं पटिच्च अहो सूराति गेहस्सितकथाव तिरच्छानकथा । युद्धेपि भारतयुद्धादीसु असुकेन असुको एवं मारितो एवं विद्धोति कामस्सादवसेनेव कथा तिरच्छानकथा । तेपि नाम खयं गताति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति । अपि च अन्नादीसु एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्हाति कामस्सादवसेन कथेतुं न वट्टति । सात्थकं पन कत्वा पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह चेतिये पूजं करिम्हाति कथेतुं वट्टति । ञातिकथादीसु पन " अम्हाकं ञातका सूरा समत्था " ति वा "पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा "ति वा अस्सादवसेन वत्तुं न वट्टति । सात्थकं पन कत्वा "तेपि नो आतका खयं गता”ति वा “पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा" ति वा कथेतुं वट्टति | गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा “ असुकगामवासिनो सूरा समत्था "ति वा एवं अस्सादवसेन न वट्टति । सात्थकं पन कत्वा “सद्धा पसन्ना "ति वा " खयवयं गता "ति वा वत्तुं वट्टति । निगमनगरजनपदकथादीसुपि एसेव नयो ।
इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, सद्धा पसन्ना खयवयं गताति एवमेव वट्टति । सूरकथापि 'नन्दिमित्तो नाम योधो सूरो अहोसी 'ति अस्सादवसेन न वट्टति । सद्धो अहोसि खयं गतोति एवमेव वट्टति । विसिखाकथापि
Jain Education International
( १.१७ -१७)
80
For Private & Personal Use Only
www.jainelibrary.org