________________
( १.१६-१६)
मज्झिमसीलवण्णना
अस्सत्थरन्ति हत्थि अस्सपिट्ठीसु अत्थरणअत्थरकायेव । रथत्थरेपि एसेव नयो । अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कता पवेणी । कदलीमिगपवरपच्चत्थरणन्ति कदलीमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणं; उत्तमपच्चत्थरणन्ति अत्थो । तं किर सेतवत्थस्स उपरि कदलीमिगचम्मं पत्थरित्वा सिब्बेत्वा करोन्ति । सउत्तरच्छदन्ति सह
उत्तरच्छदेन, उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो । सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति, असति पन वट्टति । उभतोलोहितकूपधानन्ति सीसूपधानञ्च पादूपधानञ्चाति मञ्चस्स उभतोलोहितकं उपधानं एतं न कप्पति। यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होति पदुमवण्णं वा विचित्रं वा, सचे पाणयुत्तं वट्टति । महाउपधानं पन पटिक्खित्तं । अलोहितकानि द्वेपि वट्टन्तियेव । ततो उत्तरि लभित्वा अञ्ञेसं दातब्बानि । दातुं असक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि लभति । आसन्दी आदीसु पन वृत्तनयेनेव पटिपज्जितब्बं । वुत्तहेतं – “अनुजानामि, भिक्खवे, आसन्दिया पादे छिन्दित्वा परिभुञ्जितुं, पल्लङ्कस्स वाळे भिन्दित्वा परिभुञ्जितुं, तूलिकं विजटेत्वा बिम्बोहनं कातुं, अवसेसं भुम्मत्थरणं कातु 'न्ति (चूळव० २९७) ।
७९
१६. उच्छादनादीसु मातुकुच्छितो निक्खन्तदारकानं सरीरगन्धो द्वादसवस्सपत्तकाले नस्सति, तेसं सरीरदुग्गन्धहरणत्थाय गन्धचुण्णादीहि उच्छादेन्ति, एवरूपं उच्छादनं न वट्टति । पुञ्ञवन्ते पन दारके ऊरूसु निपज्जापेत्वा तेलेन मक्खेत्वा हत्थपादऊरुनाभिआदीनं सण्ठानसम्पादनत्थं परिमद्दन्ति, एवरूपं परिमद्दनं न वट्टति ।
हापनन्ति तेसंयेव दारकानं गन्धादीहि न्हापनं । सम्बाहनन्ति महामल्लानं विय हत्थपादे मुग्गरादीहि पहरित्वा बाहुवड्डनं । आदासन्ति यं किञ्चि आदासं परिहरितुं न वट्टति । अञ्जनन्ति अलङ्कारञ्जनमेव । मालाति बद्धमाला वा अबद्धमाला वा । विलेपनन्ति यं किञ्चि छविरागकरणं । मुखचुण्णं मुखलेपनन्ति मुखे काळपीळकादीनं हरणत्थाय मत्तिककक्कं देन्ति, तेन लोहिते चलिते सासपकक्कं देन्ति, तेन दोसे खादिते तिलकक्कं देन्ति, तेन लोहिते सन्निसिन्ने हलिद्दिकक्कं देन्ति, तेन छविवण्णे आरूळहे मुखचुण्णकेन मुखं चुन्ति, तं सब्बं न वट्टति ।
Jain Education International
हत्थबन्धादीसु हत्थे विचित्रसङ्घकपालादीनि बन्धित्वा विचरन्ति तं वा अवा सब्बम्पि हत्थाभरणं न वट्टति, अपरे सिखं बन्धित्वा विचरन्ति । सुवण्णचीरकमुत्तलतादीहि
79
For Private & Personal Use Only
www.jainelibrary.org