________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१४-१५)
१४. पमादो एत्थ तिकृतीति पमादट्ठानं । जूतञ्च तं पमादट्ठानञ्चाति जूतप्पमादट्ठानं । एकेकाय पन्तिया अट्ट अट्ठ पदानि अस्साति अट्ठपदं दसपदेपि एसेव नयो । आकासन्ति अट्ठपददसपदेसु विय आकासेयेव कीळनं । परिहारपथन्ति भूमियं नानापथमण्डलं कत्वा तत्थ तत्थ परिहरितब्बं, पथं परिहरन्तानं कीळनं । सन्तिकन्ति सन्तिककीळनं । एकज्झं ठपिता सारियो वा सक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च, सचे तत्थ काचि चलति, पराजयो होति, एवरूपाय कीळायेतं अधिवचनं । खलिकन्ति जूतफलके पासककीळनं । घटिका वुच्चति दीघदण्डकेन रस्सदण्डकं पहरणकीळनं । सलाकहत्थन्ति लाखाय वा मञ्जिट्ठिकाय वा पिट्ठोदकेन वा सलाकहत्थं तेमेत्वा – “किं होतू"ति भूमियं वा भित्तियं वा तं पहरित्वा हथिअस्सादिरूपदस्सनकीळनं । अक्खन्ति गुळकीळा । पञ्चीरं वुच्चति पण्णनाळिकं, तं धमन्ता कीळन्ति | वङ्ककन्ति गामदारकानं कीळनकं खुद्दकनङ्गलं । मोक्खचिका वुच्चति सम्परिवत्तनकीळा, आकासे वा दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेटुपरियभावेन परिवत्तनकीळाति वुत्तं होति । चिङ्गुलिकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं । पत्ताळ्हकं वुच्चति पण्णनाळिका । ताय वालुकादीनि मिनन्ता कीळन्ति । रथकन्ति खुद्दकरथं । धनुकन्ति खुद्दकधनुमेव । अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा | मनेसिका नाम मनसा चिन्तितजाननकीळा । यथावज्जं नाम काणकुणिज्जादीनं यं यं वज्ज, तं तं पयोजेत्वा दस्सनकीळा ।
१५. आसन्दिन्ति पमाणातिक्कन्तासनं । अनुयुत्ता विहरन्तीति इदं अपेक्खित्वा पन सब्बपदेसु उपयोगवचनं कतं । पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो । गोनकोति दीघलोमको महाकोजवो, चतुरङ्गुलाधिकानि किर तस्स लोमानि । चित्तकन्ति वानविचित्तं उण्णामयत्थरणं । पटिकाति उण्णामयो सेतत्थरणो | पटलिकाति घनपुप्फको उण्णामयत्थरणो । यो आमलकपत्तोतिपि वुच्चति । तूलिकाति तिण्णं तूलानं अञतरपुण्णा तूलिका । विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरणो। उद्दलोमीति उभयतोदसं उण्णामयत्थरणं, केचि “एकतोउग्गतपुप्फ"न्ति वदन्ति । एकन्तलोमीति एकतोदसं उण्णामयत्थरणं । केचि "उभतोउग्गतपुप्फ''न्ति वदन्ति | कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयपच्चत्थरणं । कोसेय्यन्ति रतनपरिसिब्बितमेव कोसियसुत्तमयपच्चत्थरणं । सुद्धकोसेय्यं पन वट्टतीति विनये वुत्तं । दीघनिकायट्ठकथायं पन "ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती"ति वुत्तं ।
कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणं । हत्थत्थरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org