________________
( १.१३-१३)
मज्झिमसीलवण्णना
अलभन्ता जीवितापि वोरोपेय्युं, तस्मा सचे एत्तकं नत्थि, आहरापेत्वापि ठपेतुं वट्टति । अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति । कप्पियकुटियं पन बहुं ठपेन्तस्सापि सन्निधि नाम नत्थि । तथागतस्स पन तण्डुलनाळि आदीसु वा यं किञ्चि चतुरतनमत्तं वा पिलोतिकखण्डं “ इदं मे अज्ज वा स्वे वा भविस्सती 'ति ठपितं नाम नत्थि ।
१३. विसूकदस्सनेसु नच्चं नाम यं किञ्चि नच्चं तं मग्गं गच्छन्तेनापि गीवं पसारेत्वा दट्टु न वट्टति । वित्थारविनिच्छयो पनेत्थ समन्तपासादिकायं वुत्तनयेनेव वेदितब्बो। यथा चेत्थ एवं सब्बेसु सिक्खापदपटिसंयुत्तेसु सुत्तपदेसु । इतो परह एत्तकम्पि अवत्वा तत्थ तत्थ पयोजनमत्तमेव वण्णयिस्सामाति ।
७७
पेक्खन्ति नटसमज्जं । अक्खानन्ति भारतयुज्झनादिकं । यस्मिं ठाने कथीयति, तत्थ गन्तुम्पिन वट्टति । पाणिस्सरन्ति कंसताळं, पाणिताळन्तिपि वदन्ति । वेताळन्ति घनताळं, मन्तेन मतसरीरुट्ठापनन्तिपि एके । कुम्भथूणन्ति चतुरस्सअम्बणकताळं, कुम्भसद्दन्तिपि एके । सोभनकन्ति नटानं अब्भोक्किरणं, सोभनकरं वा, पटिभानचित्तन्ति वुत्तं होति । चण्डालन्ति अयोगुळकीळा, चण्डालानं साणधोवनकीळातिपि वदन्ति । वंसन्ति वेकुं उस्सापेत्वा कीळनं ।
धोवनन्ति अट्ठिधोवनं, एकच्चेसु किर जनपदेसु कालङ्कते आतके न झापेन्ति निखणित्वा ठपेति । अथ नेसं पूतिभूतं कायं ञत्वा नीहरित्वा अट्ठीनि धोवित्वा गन्धेहि मक्खेत्वा ठपेन्ति । ते नक्खत्तकाले एकस्मिं ठाने अट्ठीनि ठपेत्वा एकस्मिं ठाने सुरादीनि ठपेत्वा रोदन्ता परिदेवन्ता सुरं पिवन्ति । वृत्तम्पि चेतं - “अत्थि, भिक्खवे, दक्खिणेसु जनपदेसु अट्ठिधोवनं नाम, तत्थ होति अन्नम्पि पानम्पि खज्जम्पि भोज्जम्पि लेय्यम्पि पेय्यम्पि नच्चम्पि गीतम्पि वादितम्पि । अत्थेतं, भिक्खवे, धोवनं, नेतं नत्थीति वदामी" ति (अ० नि० ३.१०.१०७) । एकच्चे पन इन्दजालेन अट्ठिधोवनं धोवनन्तिपि वदन्ति ।
Jain Education International
हत्थियुद्धादीसु भिक्खुनो नेव हत्थिआदीहि सद्धिं युज्झितुं न ते युज्झापेतुं, न युज्झन्ते दट्टु वट्टति । निब्बुद्धन्ति मल्लयुद्धं । उय्योधिकन्ति यत्थ सम्पहारो दिस्सति । बलग्गन्ति बलगणनट्ठानं । सेनाब्यूहन्ति सेनानिवेसो, सकटब्यूहादिवसेन सेनाय निवेसनं । अनीकदस्सनन्ति – “तयो हत्थी पच्छिमं हत्थानीक "न्तिआदिना ( पाचि० ३२४) नयेन वुत्तस्स अनीकस्स दस्सनं ।
77
For Private & Personal Use Only
www.jainelibrary.org