________________
७६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
यानसन्निधिम्हि यानं नाम वय्हं, रथो, सकटं, सन्दमानिका, सिविका, पाटङ्कीति; नेतं पब्बजितस्स यानं । उपाहना पन पब्बजितस्स यानंयेव । एकभिक्खुस्स हि एको अरञ्ञत्थाय, एको धोतपादकत्थायाति, उक्कंसतो द्वे उपाहनसङ्घाटा वट्टन्ति । ततियं लभित्वा अञ्ञस्स दातब्बो । “इमस्मिं जिणे अञ्ञ कुतो लभिस्सामी "ति हि ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति ।
सयनसन्निधिम्हि सयनन्ति मञ्चो । एकस्स भिक्खुनो एको गब्भे, एको दिवाठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति । ततो उत्तरि लभित्वा अञ्ञस्स भिक्खुनो वा गणस्स वा दातब्बो; अदातुं न वट्टति । सन्निधि च होति, सल्लेखञ्च कोपेति ।
गन्धसन्निधिम्हि भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे सति गन्धा वट्टन्ति । ते गन्धे आहरापेत्वा तस्मिं रोगे वूपसन्ते अञ्ञसं वा आबाधिकानं दातब्बा, द्वारे पञ्चङ्गुलिघर धूपनादीसु वा उपनेतब्बा । " पुन रोगे सति भविस्सन्ती 'ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति ।
उपकाराय
( १.१२-१२)
आमिसन्ति वृत्तावसेसं दट्ठब्बं । सेय्यथिदं इधेकच्चो भिक्खु - " तथारूपे काले भविस्सी" तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छमंसवल्लूरसप्पितेलगुळभाजनादीनि आहरापेत्वा ठपेति । सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा परिभुञ्जित्वा “सामणेर, उदककद्दमे दुक्खं गामं पविसितुं गच्छ असुकं कुलं गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि; असुककुलतो दधिआदीनि आहरा "ति पेसेति । भिक्खूहि - " किं, भन्ते, गामं पविसिस्सथा "ति वुत्तेपि “दुप्पवेसो, आवुसो, इदानि गामो 'ति वदति । ते - " होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा "ति गच्छन्ति । अथ सामणेरोपि दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापं मनापं भुञ्जति । अथ भिक्खू पिण्डपातं गत्वा आगच्छन्ति, ततोपि मनापं मनापं गीवायामकं भुञ्जतियेव । एवं चतुमासम्प वीतिनामेति । अयं वुच्चति - “भिक्खु मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविक"न्ति । एवरूपो आमिससन्निधि नाम होति ।
Jain Education International
भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि, एको गुळपिण्डो, चतुभागमत्तं सप्पीति एत्तकं निधेतुं वट्टति, अकाले सम्पत्तचोरानं अत्थाय । ते हि एत्तकम्पि आमिसपटिसन्थारं
76
For Private & Personal Use Only
www.jainelibrary.org