________________
( १.१२-१२)
मज्झिमसीलवण्णना
होन्ति । भोजनानीति देसनासीसमत्तमेतं, अत्थतो पन सद्धादेय्यानि भोजनानि भुञ्जत्वा चीवरानि पारुपित्वा सेनासनानि सेवमाना गिलानभेसज्जं परिभुञ्जमानाति सब्बमेतं वुत्तमेव होति ।
सेय्यथिदन्ति निपातो । तस्सत्थो कतमो सो बीजगामभूतगामो, यस्स समारम्भं अनुयुत्ता विहरन्तीति । ततो तं दस्सेन्तो मूलबीजन्तिआदिमाह । तत्थ मूलबीजं नाम हलिि सिङ्गिवेरं, वचा, वचत्तं, अतिविसा, कटुकरोहिणी, उसीरं, भद्दमुत्तकन्ति एवमादि । खन्धबीजं नाम अस्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छंको, कपित्थनोति एवमादि । फळुबीजं नाम उच्छु, नळी, वेळूति एवमादि। अग्गबीजं नाम अज्जकं, फणिज्जकं, हिरिवेरन्ति एवमादि । बीजबीजं नाम पुब्बण्णं अपरण्णन्ति एवमादि । सब्बतं रुक्खतो वियोजितं विरुहनसमत्थमेव "बीजगामो " ति वुच्चति । रुक्खतो पन अवियोजितं असुक्खं "भूतगामो "ति वुच्चति । तत्थ भूतगामसमारम्भो पाचित्तियवत्थु, जगामसमारम्भ दुक्कटवत्थूति वेदितब्बो ।
१२. सन्निधिकारपरिभोगन्ति सन्निधिकतस्स परिभोगं । तत्थ दुविधा कथा, विनयवसेन च सल्लेखवसेन च । विनयवसेन ताव यं किञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारकं होति, तस्स परिभोगे पाचित्तियं । अत्तना लद्धं पन सामणेरानं दत्वा, तेहि लद्धं ठपापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति ।
७५
पानसन्निधिम्हिपि एसेव नयो । तत्थ पानं नाम अम्बपानादीनि अट्ठ पानानि यानि च ते अनुलोमानि । तेसं विनिच्छयो समन्तपासादिकायं वृत्त ।
Jain Education International
"
वत्थसन्निधिम्हि अनधिट्ठितं अविकप्पितं सन्निधि च होति, सल्लेखञ्च कोपेति, अयं परियायकथा । निप्परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं चतुत्थं लभित्वा अञ्ञस्स दातब्बं । सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति । चीवरे पन अप्पहोन्ते सतिया पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति । सूचित्तचीवरकारकानं अलाभेन ततो परम्पि विनयकम्मं कत्वा ठपेतुं वट्टति । “इमस्मिं जिणे पुन ईदिसं कुतो लभिस्सामी 'ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति ।
75
1
For Private & Personal Use Only
www.jainelibrary.org