________________
७४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
गहेत्वा आगच्छति, तमेको धुत्तो- “ किं भो, मिगो अग्घति, किं मिगपोतको "ति आह । " मिगो द्वे कहापणे, मिगपोतको एक "न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गत्वा थोकं गन्त्वा निवत्तो- “न मे भो, मिगपोतकेन अत्थो, मिगं मे देही "ति आह । तेन हि द्वे कापणे देहीति । सो आह - " ननु ते भो, मया पठमं एको कहापणी दिन्नोति ? " आम, दिन्नोति । " इदं मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती 'ति । सो “कारणं वदतीति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति । निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणि मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनं । साचियोगोति कुटिलयोगो, एतेसंयेव उक्कोटनादीनमेतं नामं । तस्मा - उक्कोटनसाचियोगो, वञ्चनसाचियोगो, निकतिसाचियोगोति, एवमेत्थ अत्थो दट्ठब्बो । केचि अञ्ञ दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति । तं पन वञ्चनेनेव सङ्गहितं ।
छेदनादीसु छेदनन्ति हत्थच्छेदनादि । वधोति मारणं । बन्धोति रज्जुबन्धनादीहि बन्धनं । विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो । यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो । यं गुम्ब पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो । आलोपो वुच्चति गामनिगमादीनं विलोपकरणं । सहसाकारोति साहसिककिरिया । गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डानं गहणं । एवमेतस्मा छेदन... पे०... सहसाकारा पटिविरतो समणो गोतमोति । इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्याति ।
एत्तावता चूळसीलं निट्ठितं होति ।
Jain Education International
( १.११-११)
मज्झिमसीलवण्णना
११. इदानि मज्झिमसीलं वित्थारेन्तो “यथा वा पनेके भोन्तो 'ति आदिमाह । तत्रायं अनुत्तानपदवण्णना | सद्धादेय्यानीति कम्मञ्च फलञ्च इधलोकञ्च परलोकञ्च सद्दहित्वा दिन्नानि । 'अयं मे जाती'ति वा, 'मित्तो 'ति वा, इदं पटिकरिस्सति, इदं वा तेन कतपुब्बन्ति वा, एवं न दिन्नानीति अत्थो । एवं दिन्नानि हि न सद्धादेय्यानि नाम
74
For Private & Personal Use Only
www.jainelibrary.org