________________
(३.१.२२-२३)
१.पाथिकसुत्तं
करिस्सति, अट्ठाहं करिस्सामि । इति यावतकं यावतकं समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सति, तद्दिगुणं तद्दिगुणाहं करिस्सामी'ति । अभिक्कमस्सेव खो, आवुसो पाथिकपुत्त, उपड्डपथं । सब्बपठमंयेव आगन्त्वा समणो गोतमो आयस्मतो आरामे दिवाविहारं निसिन्नो'ति ।
२२. “एवं, भोति खो, भग्गव, सो पुरिसो तस्सा परिसाय पटिस्सुत्वा येन तिन्दुकखाणुपरिब्बाजकारामो, येन अचेलो पाथिकपुत्तो तेनुपसङ्कमि । उपसङ्कमित्वा अचेलं पाथिकपुत्तं एतदवोच – 'अभिक्कमावुसो पाथिकपुत्त, अभिक्कन्ता अभिज्ञाता अभिजाता लिच्छवी, अभिक्कन्ता अभिञाता अभिञाता च ब्राह्मणमहासाला गहपतिनेचयिका नानातित्थिया समणब्राह्मणा । समणोपि गोतमो आयस्मतो आरामे दिवाविहारं निसिन्नो । भासिता खो पन ते एसा, आवुसो पाथिकपुत्त, वेसालियं परिसति वाचा - ‘समणोपि गोतमो आणवादो; अहम्पि जाणवादो। आणवादो खो पन आणवादेन अरहति उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतुं...पे०... तद्दिगुणं तद्दिगुणाहं करिस्सामी'ति । अभिक्कमस्सेव खो, आवुसो पाथिकपुत्त, उपड्डपथं । सब्बपठमंयेव आगन्त्वा समणो गोतमो आयस्मतो आरामे दिवाविहारं निसिन्नो'ति ।
___ “एवं वुत्ते, भग्गव, अचेलो पाथिकपुत्तो ‘आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पति, न सक्कोति आसनापि वुट्ठातुं । अथ खो सो, भग्गव, पुरिसो अचेलं पाथिकपुत्तं एतदवोच - ‘किं सु नाम ते, आवुसो पाथिकपुत्त, पावळा सु नाम ते पीठकस्मिं अल्लीना, पीठकं सु नाम ते पावळासु अल्लीनं ? 'आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पसि, न सक्कोसि आसनापि वुट्ठातु'न्ति । एवम्पि खो, भग्गव, वुच्चमानो अचेलो पाथिकपुत्तो ‘आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पति, न सक्कोति आसनापि वुट्ठातुं ।
२३. “यदा खो सो, भग्गव, पुरिसो अञासि - ‘पराभूतरूपो अयं अचेलो पाथिकपुत्तो । 'आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पति, न सक्कोति आसनापि वुट्ठातुन्ति । अथ तं परिसं आगन्त्वा एवमारोचेसि - ‘पराभूतरूपो, भो, अचेलो पाथिकपुत्तो । 'आयामि आवुसो, आयामि आवुसो'ति वत्वा तत्थेव संसप्पति, न सक्कोति आसनापि वुट्ठातु'न्ति । एवं वुत्ते, अहं, भग्गव, तं परिसं एतदवोचं- 'अभब्बो खो, आवुसो, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिळिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org