________________
१२
(३.१.२१-२१)
अथ खो, भग्गव, अभिज्ञातानं अभिज्ञातानं नानातित्थियानं समणब्राह्मणानं एतदहोसि - 'साधुरूपानं किर, भो, समणानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं भविस्सति; हन्द वत, भो, गच्छामा 'ति ।
दीघनिकायो-३
" अथ खो, भग्गव, अभिञ्ञाता अभिञ्ञाता लिच्छवी, अभिज्ञाता अभिञ्ञाता च ब्राह्मणमहासाला गहपतिनेचयिका नानातित्थिया समणब्राह्मणा येन अचेलस्स पार्थिकपुत्तस्स आरामो तेनुपसङ्कमिंसु । सा एसा, भग्गव, परिसा महा होति अनेकसता अनेकसहस्सा ।
२१. "अस्सोसि खो, भग्गव, अचेलो पाथिकपुत्तो 'अभिक्कन्ता किर अभिञाता अभिञाता लिच्छवी, अभिक्कन्ता अभिञाता अभिञाता च ब्राह्मणमहासाला गहपतिनेचयिका नानातित्थिया समणब्राह्मणा । समणोपि गोतमो मय्हं आरामे दिवाविहारं निसिन्नो 'ति । सुत्वानस्स भयं छम्भितत्तं लोमहंसो उदपादि । अथ खो, भग्गव, अचेलो पाथिकपुत्तो भीतो संविग्गो लोमहट्टजातो येन तिन्दुकखाणुपरिब्बाजकारामो तेनुपसङ्कमि ।
"अस्सोसि खो, भग्गव, सा परिसा - 'अचेलो किर पाथिकपुत्तो भीतो संविग्गो लोमहट्ठजातो येन तिन्दुकखाणुपरिब्बाजकारामो तेनुपसङ्कन्तो 'ति । अथ खो, भग्गव, सा परिसा अञ्ञतरं पुरिसं आमन्तेसि -
‘एहि त्वं, भो पुरिस, येन तिन्दुकखाणुपरिब्बाजकारामो, येन अचैलो पाथिकपुत्तो तेनुपसङ्कम। उपसङ्कमित्वा अचेलं पाथिकपुत्तं एवं वदेहि- अभिक्कमावुसो पाथिकपुत्त, अभिक्कन्ता अभिञाता अभिञाता लिच्छवी, अभिक्कन्ता अभिञ्ञाता अभिञ्ञाता च ब्राह्मणमहासाला गहपतिनेचयिका नानातित्थिया समणब्राह्मणा । समणोपि गोतमो आयस्मतो आरामे दिवाविहारं निसिन्नो । भासिता खो पन ते एसा, आवुसो पाथिकपुत्त, वेसालियं परिसति वाचा 'समणोपि गोतमो आणवादो, अहम्पि आणवादो । आणवादो खो पन आणवादेन अरहति उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतुं । समणो गोतमो उपड्डपथं आगच्छेय्य अहम्पि उपड्डपथं गच्छेय्यं । ते तत्थ उभोपि उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करेय्याम । एकं चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सति, द्वाहं करिस्सामि। द्वे चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्विपाटिहारियानि करिस्सति, चत्ताराहं करिस्सामि । चत्तारि चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियानि
Jain Education International
12
For Private & Personal Use Only
www.jainelibrary.org