SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३० दीघनिकायो-३ (३.११.३५६-३५६) न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं, आवुसो, अनवकासो यं अस्मीति विगते अयमहमस्मीति असमनुपस्सतो। अथ च पनस्स विचिकिच्छाकथंकथासल्लं चित्तं परियादाय ठस्सति, नेतं ठानं विज्जति । निस्सरणं हेतं, आवुसो, विचिकिच्छाकथंकथासल्लस्स, यदिदं अस्मिमानसमुग्घाटो''ति । इमे छ धम्मा दुप्पटिविज्झा। (ज) “कतमे छ धम्मा उप्पादेतब्बा ? छ सततविहारा। इधावुसो, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। सोतेन सदं सुत्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। घानेन गन्धं पायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। जिव्हाय रसं सायित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। कायेन फोटुब्बं फुसित्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। मनसा धम्म विआय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। इमे छ धम्मा उप्पादेतब्बा। (झ) “कतमे छ धम्मा अभिज्ञेय्या ? छ अनुत्तरियानि- दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं । इमे छ धम्मा अभिज्ञेय्या । (ञ) “कतमे छ धम्मा सच्छिकातब्बा ? छ अभिञा- इधावुसो, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति - एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति । आविभावं तिरोभावं । तिरोकुटुं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासे । पथवियापि उम्मुज्जनिमुज्जं करोति सेय्यथापि उदके । उदकेपि अभिज्जमाने गच्छति सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति सेय्यथापि पक्खी सकुणो । इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जति । याव ब्रह्मलोकापि कायेन वसं वत्तेति । ___“दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च, ये दूरे सन्तिके च । 230 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy