SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (३.११.३५७-३५७) ११. दसुत्तरसुत्तं २३१ "परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति, सरागं वा चित्तं सरागं चित्तन्ति पजानाति...पे०... अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति । "सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि जातिं...पे०... इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । “दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति...पे०...। “आसवानं खया अनासवं चेतोविमुत्तिं पञाविमुत्तिं दिढेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति । इमे छ धम्मा सच्छिकातब्बा । "इति इमे सट्ठि धम्मा भूता तच्छा तथा अवितथा अनञथा सम्मा तथागतेन अभिसम्बुद्धा । सत्त धम्मा ३५७. “सत्त धम्मा बहुकारा...पे०... सत्त धम्मा सच्छिकातब्बा । (क) “कतमे सत्त धम्मा बहुकारा ? सत्त अरियधनानि- सद्धाधनं, सीलधनं, हिरिधनं, ओत्तप्पधनं, सुतधनं, चागधनं, पञाधनं । इमे सत्त धम्मा बहुकारा । (ख) “कतमे सत्त धम्मा भावेतब्बा ? सत्त सम्बोज्झङ्गा- सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, . पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो । इमे सत्त धम्मा भावेतब्बा। (ग) “कतमे सत्त धम्मा परि य्या ? सत्त विञआणवितियो- सन्तावुसो, सत्ता नानत्तकाया नानत्तसञिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमा विज्ञाणट्ठिति । 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy