SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (३.११.३५६-३५६) ११. दसुत्तरसुत्तं २२९ हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य । अट्ठानमेतं आवुसो अनवकासो यं मेत्ताय चेतोविमुत्तिया भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुहिताय परिचिताय सुसमारद्धाय । अथ च पनस्स ब्यापादो चित्तं परियादाय ठस्सतीति, नेतं ठानं विज्जति । निस्सरणं हेतं, आवुसो, ब्यापादस्स, यदिदं मेत्ताचेतोविमुत्ती''ति । "इध पनावुसो, भिक्खु एवं वदेय्य - "करुणा हि खो मे चेतोविमुत्ति भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा । अथ च पन मे विहेसा चित्तं परियादाय तिकृती"ति । सो- “मा हेवं" तिस्स वचनीयो, “मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि...पे०... निस्सरणं हेतं, आवुसो, विहेसाय, यदिदं करुणाचेतो विमुत्तीति । ___ "इध पनावुसो, भिक्खु एवं वदेय्य - “मुदिता हि खो मे चेतोविमुत्ति भाविता...पे०... अथ च पन मे अरति चित्तं परियादाय तिकृती"ति । सो- “मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच...पे०... निस्सरणं हेतं, आवुसो अरतिया, यदिदं मुदिताचेतोविमुत्ती''ति । “इध पनावुसो, भिक्खु एवं वदेय्य - "उपेक्खा हि खो मे चेतोविमुत्ति भाविता...पे०... अथ च पन मे रागो चित्तं परियादाय तिकृती"ति । सो - "मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच...पे०... निस्सरणं हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती'ति । "इध पनावुसो, भिक्खु एवं वदेय्य - “अनिमित्ता हि खो मे चेतोविमुत्ति भाविता...पे०... अथ च पन मे निमित्तानुसारि विज्ञाणं होती''ति । सो- “मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच...पे०... निस्सरणं हेतं, आवुसो, सब्बनिमित्तानं यदिदं अनिमित्ता चेतोविमुत्ती"ति । “इध पनावुसो, भिक्खु एवं वदेय्य – “अस्मीति खो मे विगतं, अयमहमस्मीति न समनुपस्सामि, अथ च पन मे विचिकिच्छाकथंकथासल्लं चित्तं परियादाय तिकृती"ति । सो- “मा हेवं" तिस्स वचनीयो “मायस्मा एवं अवच, मा भगवन्तं अब्भाचिक्खि, 229 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy