________________
(२.१.६१-६३)
१. महापदानसुत्तं
“अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि - ‘किम्हि नु खो असति सळायतनं न होति किस्स निरोधा सळायतननिरोधोति ? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञाय अभिसमयो- 'नामरूपे खो असति सळायतनं न होति, नामरूपनिरोधा सळायतननिरोधोति।
“अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि- ‘किम्हि नु खो असति नामरूपं न होति किस्स निरोधा नामरूपनिरोधोति ? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्जाय अभिसमयो- 'विज्ञाणे खो असति नामरूपं न होति, विज्ञाणनिरोधा नामरूपनिरोधोति।
“अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि - ‘किम्हि न खो असति विज्ञाणं न होति किस्स निरोधा विज्ञाणनिरोधोति ? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्जाय अभिसमयो- 'नामरूपे खो असति विज्ञाणं न होति, नामरूपनिरोधा विज्ञाणनिरोधो'ति।
६१. “अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि- 'अधिगतो खो म्यायं मग्गो सम्बोधाय यदिदं- नामरूपनिरोधा विज्ञाणनिरोधो, विज्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति'।
६२. “निरोधो निरोधो"ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खं उदपादि, आणं उदपादि, पञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
६३. “अथ खो, भिक्खवे, विपस्सी बोधिसत्तो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहासि- "इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमोः इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्जा, इति साय समुदयो, इति साय अत्थङ्गमो; इति सङ्घारा, इति सङ्घारानं समुदयो, इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org