________________
(२.१.३६-३८)
१. महापदानसुत्तं
अयव्हि, देव, कुमारो उण्हीससीसो। यं पायं, देव, कुमारो उण्हीससीसो, इदम्पिस्स महापुरिसस्स महापुरिसलक्खणं भवति ।
३६. 'इमेहि खो अयं, देव, कुमारो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञा। सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। तस्सिमानि सत्तरतनानि भवन्ति । सेय्यथिदं - चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना। सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवटच्छदो'ति ।
विपस्सीसमा
३७. “अथ खो, भिक्खवे, बन्धुमा राजा नेमित्ते ब्राह्मणे अहतेहि वत्थेहि अच्छादापेत्वा सब्बकामेहि सन्तप्पेसि । अथ खो. भिक्खवे. बन्धमा राजा विपस्सिस्स कुमारस्स धातियो उपट्ठापेसि । अञा खीरं पायेन्ति, अञा न्हापेन्ति, अञ्जा धारेन्ति, अञ्जा अङ्केन परिहरन्ति । जातस्स खो पन, भिक्खवे, विपस्सिस्स कुमारस्स सेतच्छत्तं धारयित्थ, दिवा चेव रत्तिञ्च - ‘मा नं सीतं वा उण्हं वा तिणं वा रजो वा उस्सावो वा बाधयित्था'ति । जातो खो पन, भिक्खवे, विपस्सी कुमारो बहुनो जनस्स पियो अहोसि मनापो । सेय्यथापि, भिक्खवे, उप्पलं वा पदुमं वा पुण्डरीकं वा बहुनो जनस्स पियं मनापं; एवमेव खो, भिक्खवे, विपस्सी कुमारो बहुनो जनस्स पियो अहोसि मनापो । स्वास्सुदं अङ्केनेव अङ्क परिहरियति ।
३८. “जातो खो पन, भिक्खवे, विपस्सी कुमारो मञ्जुस्सरो च अहोसि वग्गुस्सरो च मधुरस्सरो च पेमनियस्सरो च । सेय्यथापि, भिक्खवे, हिमवन्ते पब्बते करवीका नाम सकुणजाति मञ्जुस्सरा च वग्गुस्सरा च मधुरस्सरा च पेमनियस्सरा च; एवमेव खो, भिक्खवे, विपस्सी कुमारो मञ्जुस्सरो च अहोसि वग्गुस्सरो च मधुरस्सरो च पेमनियस्सरो च।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org