________________
१४
दीघनिकायो-२
(२.१.३५-३५)
अयहि, देव, कुमारो कोसोहितवत्थगुय्हो...पे०... अयहि, देव, कुमारो सुवण्णवण्णो कञ्चनसन्निभत्तचो...पे०... अयहि, देव, कुमारो सुखुमच्छवी; सुखुमत्ता छविया रजोजल्लं काये न उपलिम्पति...पे०... अयव्हि, देव, कुमारो एकेकलोमो; एकेकानि लोमानि लोमकूपेसु जातानि...पे०... अयहि, देव, कुमारो उद्धग्गलोमो; उद्धग्गानि लोमानि जातानि नीलानि अञ्जनवण्णानि कुण्डलावट्टानि दक्खिणावट्टकजातानि...पे०... अयहि, देव, कुमारो ब्रह्मजुगत्तो...पे०... अयहि, देव, कुमारो सत्तुस्सदो...पे०... अयहि, देव, कुमारो सीहपुब्बद्धकायो...पे०... अयहि, देव, कुमारो चितन्तरंसो...पे०... अयहि, देव, कुमारो निग्रोधपरिमण्डलो यावतक्वस्स कायो तावतक्वस्स ब्यामो, यावतक्वस्स ब्यामो, तावतक्वस्स कायो...पे०... अयहि, देव, कुमारो समवट्टक्खन्धो...पे०... अयहि, देव, कुमारो रसग्गसग्गी...पे०... अयहि, देव, कुमारो सीहहनु...पे०... अयहि, देव, कुमारो चत्तालीसदन्तो...पे०... अयहि, देव, कुमारो समदन्तो...पे०... अयव्हि, देव, कुमारो अविरळदन्तो...पे०... अयहि, देव, कुमारो सुसुक्कदाठो...पे०... अयहि, देव, कुमारो पहूतजिव्हो...पे०... अयहि, देव, कुमारो ब्रह्मस्सरो करवीकभाणी...पे०... अयहि, देव, कुमारो अभिनीलनेत्तो...पे०... अयहि, देव, कुमारो गोपखुमो...पे०...
इमस्स, देव, कुमारस्स उण्णा भमुकन्तरे जाता ओदाता मुदुतूलसन्निभा। यम्पि इमस्स देव कुमारस्स उण्णा भमुकन्तरे जाता ओदाता मुदुतूलसन्निभा, इदम्पिमस्स महापुरिसस्स महापुरिसलक्खणं भवति ।
14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org