________________
१. महापदानसुतं
परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना । सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्ध लोके विवटच्छदो |
(२.१.३४-३५)
३४. कतमेहि चायं, देव, कुमारो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा । सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितापी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो । तस्सिमानि सत्तरतनानि भवन्ति । सेय्यथिदं - चक्करतनं हस्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना । सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवटच्छदो ।
३५. अयञ्हि, देव, कुमारो सुप्पतिट्ठितपादो । यं पायं, देव, कुमारो सुप्पतिट्ठितपादो । इदम्पिस्स महापुरिसस्स महापुरिसलक्खणं भवति ।
इमस्स, देव, कुमारस्स हेट्ठा पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि । यम्पि, इमस्स देव, कुमारस्स हेट्ठा पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि, इदम्पिस्स महापुरिसस्स महापुरिसलक्खणं भवति ।
अयञ्हि देव, कुमारो आयतपण्ही...पे०... अयहि, देव, कुमारो दीघङ्गुली...पे..... अयहि, देव, कुमारी मुदुतलुनहत्थपादो....पे..... अहि, देव कुमारो जालहत्थपादो... पे०... अयहि, देव, कुमारो उस्सङ्घपादो...पे०... अयञ्हि, देव, कुमारो एणिजङ्घो...पे....
अयहि, देव, कुमारो ठितकोव अनोनमन्तो उभोहि पाणितलेहि जण्णुकानि परिमसति परिमज्जति...पे०...
१३
Jain Education International
13
For Private & Personal Use Only
www.jainelibrary.org