SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८८] श्रीप्रवचनसारटोका। सत या सत्तारूप है अर्थात् द्रव्य गुणी है सत्ता उसका गुण है। द्रव्यका सत्तासे अभेद है । सत्तामई द्रव्य है इसीसे वह उत्पाद व्यय ध्रौव्यरूप होकर गुण पर्यायवान है । ऐसा द्रव्यका स्वरूप निश्चय करना योग्य है। श्री तत्वार्थसारमे श्री अमृतचंद्र महाराज कहते है:-- समुत्पादब्ययध्रौव्यलक्षण क्षणकल्मषाः । गुणपर्ययवद्रव्यं वदन्ति जिनपुङ्गवाः ॥ ५ ॥ द्रव्यस्य स्यात्समुत्पादश्चेतनस्येत स्य च । भावान्तरपरिप्राप्तिर्निजा जातिमनुज्झतः ॥ ६ ॥ स्वजातेरविरोधेन द्रव्यस्य द्विविधस्य हि । विगमः पूवभावस्य व्यय इत्यभिधीयते ॥ ७ ॥ समुत्पादव्ययाभावो यो हि द्रव्यस्य दृश्यते । । अनादिना स्वभावेन तद्वौष्पं ब्रुवते जिनाः ॥ ८ ॥ गुणो द्रव्यविधान स्यात् पर्यायो द्रव्यविक्रिया । द्रव्य ह्ययुतसिद्ध स्यात्ममुदायस्तयोर्द्वयोः ॥ ९ ॥ सामान्यमन्वयोत्सर्गौ शब्दाः स्युगुणवाचकाः ।। व्यतिरेको विशेषश्च भेदः पर्यायवाचका: || 10 ॥ गुणैविना न च द्रव्यं विना द्रव्याच्च नो गुणाः । द्रव्यस्य च गुणाना च तस्मादव्यतिरिक्तता . ॥११॥ न पर्यायादिना दन्यं विना द्रन्यान्न पर्ययः । वदन्त्यनन्यभूतत्व द्वयोरपि महर्षयः ॥ १२ ॥' न च नाशोऽस्ति भावस्य न चाभावस्य सभवः'। भावीः कुर्युर्ययोत्पादौ पर्यायेषु 'गुणेषु च ॥१३॥
SR No.009946
Book TitlePravachan Sara Tika athwa Part 02 Gneytattvadipika
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy