________________
परीक्षामुखसूत्रसूची प्रमाणादर्थसंसिद्धि-स्तवाभासाद्विपर्ययः । इति वक्ष्ये तयोर्यलक्ष्म, सिद्धमल्पं लघीयसः ॥१॥
अथ प्रथमः समुद्देशा
१ स्वापूवार्थव्यवसायात्मकं ज्ञानं प्रमाणम् २ हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं ततो ज्ञानमेव तत् ३ तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ४ अनिश्चितोऽ पूर्वापः ५ दृष्टोऽपि समारोपात्तादृक् ६ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय: ७ अर्यस्येव तदुन्मुखतया ८ घटमहमात्मना वेनि ६ कर्मवत् कर्तृकरणक्रियाप्रतीते: १० शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थषत् ११ को पा तत्प्रतिभासिनमर्थमध्यक्षमिच्छस्तदेव तथा नेच्योत् १२ प्रदीपवत् १३ तस्त्रामाण्यं स्वतः परतश्च
अथ द्वितीयः समुद्देशः १ तद्वेषा,
२ प्रत्यक्षतरभेदात् ३ विशदं प्रत्यक्षम् ४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशबम् ५ इन्द्रियानिन्द्रियनिमित्तं देशतः साम्व्यवहारिफम् ६ नालोको कारणं परिच्छेद्यत्वात्तमोषत् ७ तदन्वयव्यतिरेकानुविधानाभावात् फेशोण्डुफजानवनक्तंचरज्ञानवज्या ३६ ८ असज्जन्यमपि तत्त्रकाशकं प्रदीपषत् এ বান্ধবী স্থি মবিলিবলই বাথঘনি
rmmm