________________
اسم
( १२ ) ५ परापरविवर्तव्यापि द्रव्यमूद्धतासामान्यं, मृदिन स्थासादिषु ६ विशेषश्च,
७ पर्यायव्यतिरेकभेदात् ८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया प्रात्मनि हर्ष - विषादादिवत्
६२ . ६ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् २
प्रथ पंचम: समुद्देशः २ प्रज्ञाननिवृत्ति हानोपादानोपेक्षाश्च फलम्, २ प्रमाणादभिन्न भिनं च ९२ ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीते: ९२
प्रथ पाण्डः समुद्देशः १ ततोऽन्यत्तदाभासम् २ अस्वसं विदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासा: ३ स्वविषयोपदशंकत्वाभावात् ४ पुरुषान्तरपूर्वार्थ गच्छत्तणस्पशंस्थाणुपुरुषादिशानवत् ५ चक्षुरसयो , व्ये संयुक्तसमवायवच्च ६ प्रवेशद्ये प्रत्यक्षं तदाभासम् बौद्धस्याकस्माद्ध मदर्शनाद्वह्निषिज्ञानषत् ६५ ७ वैशद्येऽपि परोक्षं तदाभासं, मीमांकस्य करणज्ञानवत् ८ अतस्मिंस्तदिति ज्ञानं स्मरणामासं, स जिनदत्ते देवदत्तो यषा ६ सदृशे तदेवेदं, तस्मिन्नेव तेन सदृशं, यमलकवदित्यादि
प्रत्यभिज्ञानाभासम् १० असंबद्धे तज्ज्ञानम् तामासम्, ११ इदमनुमानाभासम् १२ तत्रानिष्टादिः पक्षाभासः १३ अनिष्टो मीमांसकस्यानित्यः शब्दः १४ सिद्धः श्रावणः शब्दः . . १५ बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः. १६ तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निद्रव्यत्याज्जलपत्
اسد
اللہ