________________
ज्ञाताधर्मकथा
९२ तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी- तहेव णं तं
अम्मयाओ ! जं णं तुब्भे ममं एवं वयह- एस णं जाया ! णिग्गंथे पावयणे सच्चे अणुत्तरे जाव पव्वइस्ससि । एवं खलु अम्मयाओ ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगणिप्पिवासाणं दुरणुचरे पाययजणस्स, णो चेव णं धीरस्स, णिच्छियववसियस्स एत्थ किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं
अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए | ९३ तए णं तं मेहं कुमारं अम्मापियरो जाहे णो संचाइंति बहूहिं विसयाणुलोमाहिं य
विसयपडिकूलाहिं य आघवणाहि य पण्णवणाहिं य सण्णवणाहिं य विण्णवणाहिं य आघवित्तए वा, पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामए चेव मेहं कमारं एवं वयासी-इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए | तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिट्ठइ । तए णं सेणिए राया कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह | तए णं ते कोडुंबियपुरिसा जाव उवट्ठवेंति । तए णं सेणिए राया बहूहिं गणणायगेहि य जाव संपरिवुड़े मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं- रुप्पमयाणं कलसाणं, सवण्ण-रुप्पमयाणं कलसाणं, मणिमयाणं कलसाणं, सवण्णमणिमयाणं कलसाणं, रुप्प-मणिमयाणं कलसाणं, सवण्णरुप्प- मणिमयाणं कलसाणं, भोमेज्जाणं कलसाणं; सव्वोदएहिं, सव्वमट्टियाहिं, सव्वगंधेहिं, सव्वमल्लेहिं, सव्वोसहीहि य, सिद्धत्थएहि य; सव्विड्ढीए सव्वईए सव्वबलेणं
णिग्घोस-णाइयरवेणं महया-महया रायाभिसेएणं अभिसिंचइ, अभिसिंचित्ता करयल जाव अंजलिं कट्ट एवं वयासी- जय जय गंदा ! जय जय भद्दा! जय जय गंदा भई ते; अजियं जिणाहि, जियं पालयाहि, जियमज्झे वसाहि; इंदो इव देवाणं जाव भरहो इव मणुयाणं रायगिहस्स णयरस्स अण्णेसिं च बहूणं गामागर-णगर जाव संणिवेसाणं आहेवच्चं जाव विहराहि त्ति कट्ट 'जय जय', सदं पउंजंति । तए णं से मेहे राया जाए महया हिमवंत जाव रज्जं पसासेमाणे विहरइ ।
तएणं तस्स मेहस्स रणो अम्मापियरो एवं वयासी- भण जाया ! किं दलयामो ? किं पयच्छामो ? किं वा ते हिय इच्छिए सामत्थे(मंते) ? तए णं से मेहे राया अम्मापियरं एवं वयासी- इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं, कासवगं च सद्दावियं ।