________________
भगवई सुत्त
१५८ बउसा णं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि,
सिय णत्थि । जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयपुहुत्तं । पुव्वपडिवण्णए पडुच्च जहण्णेणं कोडिसयपुहुत्तं, उक्कोसेणं वि कोडिसयपुहुत्तं। एवं पडिसेवणाकुसीले वि । कसायकुसीला णं भंते ! पुच्छा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय पत्थि । जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहुत्तं। पुव्वपडिवण्णए पडुच्च जहण्णेणं कोडिसहस्सपुत्तं, उक्कोसेणं वि कोडिसहस्सपुहत्तं । णियंठा णं भंते ! पुच्छा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय णत्थि, जड़ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं बावटुं सतं- अट्ठसयं खवगाणं, चउप्पण्णं उवसामगाणं। पुव्वपडिवण्णए पडुच्च सिय अत्थि, सिय णत्थि । जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयपुहुत्तं । सिणाया णं भंते ! पुच्छा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय णत्थि; जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं अट्ठसयं । पुव्व- पडिवण्णए पडुच्च जहण्णेणं कोडिपुहुत्तं, उक्कोसेणं वि कोडिपुहुत्तं । एएसि णं भंते ! पुलाग-बउस-पडिसेवणाकुसील-कसायकुसील-णियंठ-सिणायाणं कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा णियंठा, पुलाया संखेज्जगुणा, सिणाया संखेज्जगुणा, बउसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुसीला संखेज्जगुणा। | सेवं भंते ! सेवं भंते ! ||
|| छट्ठो उद्देसो समत्तो ||
पंचवीसइमं सतं
सत्तमो उद्देसो
२
१ कइ णं भंते! संजया पण्णत्ता ? गोयमा! पंच संजया पण्णत्ता, तं जहा- सामाइय- संजए,
छेओवट्ठावणियसंजए, परिहारविसुद्धियसंजए, सुहुमसंपरायसंजए, अहक्खायसंजए | सामाइयसंजए णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा- इत्तरिए य आवकहिए य । छेओवट्ठावणियसंजए णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा- साइयारे
य णिरइयारे य । छ। परिहारविसुद्धियसंजए णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा
णिव्विसमाणए य णिव्विट्ठकाइए य । सुहमसंपराय संजएणं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहासंकिलिस्समाणए य विसुद्धमाणए य ।
581