________________
१४२
| १४३
१४४
| १४५
१४६|
१४७
१५०
१५१
१४८ कसायकुसीलस्स णं भंते ! पुच्छा ? गोयमा ! छ समुग्घाया पण्णत्ता, तं जहावेयणासमुग्घाए जाव आहारगसमुग्धाए ।
| १४९ णियंठस्स णं भंते ! पुच्छा ? गोयमा ! णत्थि एक्को वि ।
१५२
| १५४|
भगवई सुत्त
सिणायस्स णं भंते ! पुच्छा ? गोयमा ! णत्थि अंतरं ।
पुलाया णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं संखेज्जाई वासाई |
बउसा णं भंते ! पुच्छा ? गोयमा ! णत्थि अंतरं । एवं जाव कसायकुसीलाणं ।
णियंठा णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा। सिणायाणं जहा बउसाणं ।
१५५
पुलागस्स णं भंते ! कइ समुग्धाया पण्णत्ता ? गोयमा ! तिण्णि समुग्धाया पण्णत्ता, तं जहा- वेयणासमुग्घाए, कसायसमुग्धाएमारणंतियसमुग्धा ।
१५६|
| १५७
बउसस्स णं भंते ! पुच्छा ? गोयमा ! पंच समुग्धाया पण्णत्ता, तं जहा-वेयणासमुग्धा जाव तेयासमुग्धाए । एवं पडिसेवणाकुसीले वि ।
| १५३ पुलाए णं भंते ! लोगस्स किं संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, पुच्छा? गोयमा ! जहा ओगाहणा भणिया तहा फुसणा वि भाणियव्वा जाव सिणाए ।
सिणायस्स णं भंते ! पुच्छा ? गोयम ! एगे केवलिसमुग्धाए पण्णत्ते ।
पुलाए णं भंते ! लोगस्स किं संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, संखेज्जेसु भागेसु होज्जा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए होज्जा ? गोयमा ! णो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, णो संखेज्जेसु भागेसु होज्जा, णो असंखेज्जेसु भागेसु होज्जा, णो सव्वलोए होज्जा । एवं जाव णियंठे ।
सिणाए णं भंते ! पुच्छा ? गोयमा ! णो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, णो संखेज्जे भागे होज्जा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए वा होज्जा ।
पुलाए णं भंते ! कयरम्मि भावे होज्जा ? गोयमा ! खओवसमिए भावे होज्जा । एवं जाव कसायकुसीले ।
णियंठे णं भंते ! पुच्छा ? गोयमा ! उवसमिए भावे वा होज्जा, खइए भावे वा होज्जा ।
सिणाए णं भंते ! पुच्छा ? गोयमा ! खइए भावे होज्जा ।
पुलाया णं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! पडिवज्जमाणए पडुच्च सिय अत्थि, सिय णत्थि । जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सयपुहुत्तं । पुव्वपडिवण्ण पडुच्च सिय अत्थि, सिय णत्थि । जइ अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहुत्तं।
580