________________
भगवई सुत्त
१२४
१२३ सिणाए णं भंते ! पुच्छा ? गोयमा ! आहारए वा होज्जा, अणाहारए वा होज्जा |
पुलाए णं भंते ! कइ भवग्गहणाई होज्जा ? गोयमा ! जहण्णेणं एक्कं, उक्कोसेणं तिण्णि । १२५ | बउसे णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्कं, उक्कोसेणं अट्ठ । एवं पडिसेवणाकुसीले
वि, एवं कसायकुसीले वि । णियंठे जहा पुलाए । १२६ सिणाए णं भंते ! पुच्छा ? गोयमा ! एक्कं । १२७ प्लागस्स णं भंते! एगभवग्गहणीया केवइया आगरिसा पण्णत्ता ? गोयमा! जहण्णेणं एक्को,
उक्कोसेणं तिण्णि । १२८ बउसस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्को, उक्कोसेणं सयग्गसो । एवं
पडिसेवणाकुसीले वि, एवं कसायकुसीले वि | णियंठस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्को, उक्कोसेणं दोण्णि | सिण्णायस्स णं भंते ! पुच्छा ? गोयमा ! एक्को । पलागस्स णं भंते ! णाणाभवग्गहणीया केवइया आगरिसा पण्णत्ता ? गोयमा ! जहण्णेणं
दोण्णि, उक्कोसेणं सत्त । १३२ बउसस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं दोण्णि, उक्कोसेणं सहस्सग्गसो। एवं जाव
कसायकुसीलस्स। णियंठस्स णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं दोण्णि, उक्कोसेणं पंच | सिणायस्स णं भंते ! पुच्छा ? गोयमा ! णत्थि एक्को वि । पुलाए णं भंते ! कालओ केवचिरं होइं ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि
अंतोमुहुत्तं। १३६ बउसे णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं देसूणा पुव्वकोडी । एवं
पडिसेवणाकुसीले वि, कसायकुसीले वि । १३७ णियंठे णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं। १३८ सिणाए णं भंते ! पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी |
पुलाया णं भंते ! कालओ केवचिरं होंति ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं। बउसा णं भंते ! पुच्छा ? गोयमा ! सव्वद्धं । एवं जाव कसायकुसीला | णियंठा जहा पुलाया, सिणाया जहा बउसा । पुलागस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण अणंतं कालं-अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवड्ढ-पोग्गलपरियट्ट देसूणं। एवं जाव णियंठस्स ।
579