________________
भगवई सुत्त १४ असण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदिय-तिरिक्खजोणिएसु उववज्जित्तए,
से णं भंते! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्त- ठिईएसु, उक्कोसेणं पलिओवमस्स असंखेज्जइभाग-ट्ठिइएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! अवसेसं जहेव पुढविक्काइएस उववज्जमाणस्स असण्णिस्स तहेव णिरवसेसं जाव भवादेसो त्ति | कालादेसेणं जहण्णेणं दो अंतोमुत्ता, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडी-पहत्तमब्भहियं, जाव एवइयं कालं गइरागइ करेज्जा । बिइयगमए एस चेव लद्धी, णवरं-कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडिओ चउहिं अंतोमुहुत्तेहिं अब्भहिया, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, जहण्णेणं पलिओवमस्स असंखेज्जइ-भागढिईएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्टिईएसु उववज्जति । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति? गोयमा! जहा रयणप्पभाए उववज्जमाणस्स असण्णिस्स वत्तवया तहेव णिरवसेसं जाव कालादेसो त्ति, णवरं-परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा उववज्जंति, सेसं तं चेव । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, जहण्णेणं अंतोमुत्तढिईएसु, उक्कोसेणं पुव्वकोडीआउएस उववज्जंति । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा! अवसेसं जहा एयस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो त्ति । भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं । कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुत्तेहिं अब्भहियाओ । सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया, णवरं-कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं अट्ठ अंतोमुहुत्ता; जाव एवइयं कालं गइरागई करेज्जा | सो चेव उक्कोसकालटिईएसु उववण्णो जहण्णेणं पुव्वकोडिआइएसु, उक्कोसेणं वि पुव्वकोडिआउएसु उववज्जइ-एस चेव वत्तव्वया, णवरं-कालादेसेणं जाणेज्जा | सो चेव अप्पणा उक्कोसकालढिईओ जाओ सच्चेव पढमगमगवत्तव्वया, णवरं-ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । सेसं तं चेव । कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडी-पुहुत्तमब्भहियं, जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएसु उववण्णो, एस चेव वत्तव्वया जहा सत्तमगमे, णवरं- कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव उक्कोसकालट्ठिई बवण्णो, जहण्णेणं पलिओवमस्स असंखेज्जइभाग, उक्कोसेणं वि पलिओवमस्स असंखेज्जइभागं | एवं जहा रयणप्पभाए उववज्जमाणस्स असण्णिस्स
२१
530