________________
भगबई सुत्त तइयगमए जहण्णेणं बावीसं सागरोवमाइं पुव्वकोडीए अब्भहियाइं, उक्कोसेणं छावडिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं ॥३॥ चउत्थगमे जहण्णेणं बावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावडिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं ॥४॥ पंचमगमए जहण्णेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाइं ॥५॥ छट्ठगमए जहण्णेणं बावीसं सागरोवमाइं पुव्वकोडीहिं अब्भहियाई, उक्कोसेणं छावदि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं ॥६॥ सत्तमगमए जहण्णेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, उक्कोसेणं छावडिं सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाइं ॥७॥ अट्ठमगमए जहण्णेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं, उक्कोसेणं छावहिँ सागरोवमाइं दोहिं अंतोमुत्तेहिं अब्भहियाइं ॥८॥ णवमगमए जहण्णेणं तेत्तीसं सागरोवमाई पुव्वकोडीहिं अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं दोहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा ॥९॥ जड़ णं भंते! तिरिक्खजोणिएहिंतो उववज्जति-किं एगिंदियतिरिक्ख-जोणिएहिंतो उववज्जंति, पच्छा ? गोयमा ! उववाओ जहा पढविकाइयउद्देसए जावपुढविकाइए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएस् उववज्जित्तए, से णं भंते ! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तढिईएसु, उक्कोसेणं पुव्वकोडीआउएसु उववज्जेज्जा | ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! परिमाणाइया अणुबंधपज्जवसाणा जच्चेव अप्पणो सट्ठाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएस वि उववज्जमाणस्स भाणियव्वा, णवरं- णवसु वि गमएस परिमाणे जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति । भवादेसेण वि णवसु वि गमएस जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाई । सेसं तं चेव । कालादेसं उभओ ठिईए करेज्जा । जइ णं भंते ! आउक्काइएहिंतो उववज्जंति, पुच्छा ? गोयमा ! एवं आउक्काइयाण वि । एवं जाव चउरिंदिया उववाएयव्वा, णवरं- सव्वत्थ अप्पणो लद्धी भाणियव्वा । णवसु वि गमएस भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं । कालादेसेणं उभओ ठिइं करेज्जा | सव्वेसि सव्वगमएसु जहेव पुढविक्काइएसु उववज्जमाणाणं लद्धी तहेव सव्वत्थ ठिइं संवेहं च जाणेज्जा | जइ णं भंते ! पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति-किं सण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जंति, असण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति ? गोयमा ! सण्णिपंचिंदिय, असण्णिपंचिदिय, भेओ जहेव पुढविक्काइएसु उववज्जमाणस्स जाव
११
१३
529