________________
भगवई सुत्त
संवच्छराइं । एवं अणुबंधो वि | भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाई । कालादेसेणं उवजुंजिऊण भाणियव्वं जाव णवमे गमए जहण्णेणं बावीसं वाससहस्साइं बारसहिं संवच्छरेहिं अब्भहियाई, उक्कोसेणं अट्ठासीइं वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । जइ णं भंते ! तेइंदिएहिंतो उववज्जंति, पुच्छा ? गोयमा! एवं चेव णवगमग पुच्छा भाणियव्वा, णवरं-आदिल्लेसु तिस वि गमएस सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिण्णि गाउयाइं। तिण्णि इंदियाइं । ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं एगूणपण्णं राइंदियाइं । तइयगमए कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीइं वाससहस्साइं छण्णउइं राइंदियसयमब्भहियाइं जाव एवइयं कालं गइरागई करेज्जा | मज्झिमा तिण्णि गमगा तहेव । पच्छिमा वि तिण्णि गमगा तहेव, णवरं-ठिई जहण्णेणं एगूणपण्णं राइंदियाइं, उक्कोसेण वि एगूणपण्णं राइंदियाइं । संवेहो उवजुंजिऊण भाणियव्वो। जइ णं भंते ! चरिंदिएहिंतो उववज्जंति, पुच्छा ? गोयमा ! एवं चेव चरिंदियाण वि णव गमगा भाणियव्वा, णवरं- एएस चेव ठाणेसु णाणत्ता जाणियव्वा । सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाइं । ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं य छम्मासा। एवं अणुबंधो वि। चत्तारि इंदियाइं, सेसं तं चेव जाव णवमगमएकालादेसेणं जहण्णेणं बावीसं वाससहस्साइं छहिं मासेहिं अब्भहियाई, उक्कोसेणं अट्ठासीइं वाससहस्साइं चउवीसाए मासेहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा। जइ णं भंते ! पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति-किं सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, असण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ? गोयमा ! सण्णिपंचिंदिएहितो वि उववज्जंति, असण्णिपंचिंदिएहितो वि उववज्जति। जइ णं भंते ! असण्णिपंचिंदिय तिरिक्खजोणिएहिंतो उववज्जंति- किं जलचरेहिंतो उववज्जंति जाव किं पज्जत्तएहिंतो उववज्जति, अपज्जत्तएहिंतो उववज्जति ? गोयमा ! जाव पज्जत्तएहितो वि उववज्जंति, अपज्जत्तएहितो वि उववज्जंति ।। असण्णिपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए पुढविक्काइएसु उववज्जित्तए से णं भंते! केवइय कालठिईएसु उववज्जेज्जा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्सठिईएसु। ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव, णवरं- सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । पंच इंदिया । ठिई अणुबंधो य जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । सेसं तं चेव । भवादेसेणं जहण्णेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं। कालादेसेणं जहण्णेणं दो अंतोमुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीईए वाससहस्सेहिं अब्भहियाओ जाव एवइयं कालं गइरागई करेज्जा | णवसु वि गमएसु कायसंवेहो- भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ
२८
521