________________
भगवई सुत्त
भवग्गहणाइं । कालादेसेणं उवजुंजिऊण भाणियव्वं । णवरं- मज्झिमएसु तिसु गमएसु जहेव बेइंदियस्स, पच्छिल्लएसु तिसु गमएसु जहा एयस्स चेव पढमगमएसु, णवरं- ठिई अणुबंधो य जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी | सेसं तं चेव जाव णवमगमएसु कालादेसेणं जहण्णेणं पुव्वकोडी बावीसाए वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीईए वाससहस्सेहिं अब्भहियाओ जाव एवइयं कालं गइरागइं करेज्जा । जइ णं भंते! सण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जंति-किं संखेज्ज-वासाउयसण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जति, असंखेज्जवासाउय-सण्णि-पंचिंदिय- तिरिक्खजोणिएहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउय-सण्णिपंचिंदिय- तिरिक्खजोणिएहितो उववज्जति, णो असंखेज्जवासाउय- सण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जंति | जड़ णं भंते ! संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जति-किं जलचरेहितो, पुच्छा ? गोयमा ! जहा असण्णीणं उववाओ । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहा रयणप्पभाए उववज्जमाणस्स सण्णिस्स तहेव इह वि, णवरं- ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं, सेसं तहेव जाव कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीईए वाससहस्सेहिं अब्भहियाओ जाव एवइयं कालं गइरागइं करेज्जा। एवं संवेहो णवसु वि गमएसु जहा असण्णीणं तहेव णिरवसेसं। लद्धि से आदिल्लएस तिसु वि गमएस एस चेव । मज्झिल्लएस तिसु वि गमएस एस चेव, णवरं इमाई णव णाणत्ताइं-ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं | तिण्णि लेस्साओ | मिच्छादिट्ठी । दो अण्णाणा | कायजोगी । तिण्णि समुग्घाया । ठिई जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वि अंतोमुहत्तं । अप्पसत्था अज्झवसाणा | अणुबंधो जहा ठिई, सेसं तं चेव । पच्छिल्लएस तिसु वि गमएसु जहेव पढमगमए, णवरं- ठिई अणुबंधो जहण्णेणं पुव्वकोडी, उक्कोसेणं वि पुव्वकोडी | सेसं तं चेव। जइ णं भंते ! मणुस्सेहिंतो उववज्जंति- किं सण्णिमणुस्सेहिंतो उववज्जंति, असण्णिमणुस्सेहिंतो उववज्जंति ? गोयमा ! सण्णिमणुस्सेहितो वि उववज्जंति, असण्णिमणुस्सेहितो वि उववज्जति । असण्णिमणुस्से णं भंते! जे भविए पुढविक्काएसु उववज्जित्तए से णं भंते! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा! जहा असण्णिपंचिंदियतिरिक्खजोणियस्स जहण्णकालढिईयस्स तिण्णि गमगा तहा एयस्स वि ओहिया तिण्णि गमगा भाणियव्वा तहेव णिरवसेसा, सेसा छ ण भण्णंति । जइ भंते! सण्णिमणुस्सेहिंतो उववज्जंति-किं संखेज्जवासाउय-सण्णिमणुस्सेहिंतो उववज्जंति, असंखेज्जवासाउय-सण्णिमणुस्सेहिंतो उववज्जंति? गोयमा! संखेज्जवासाउय-सण्णिमणुस्सेहितो उववज्जति, णो असंखेज्जवासाउय-सण्णिमणुस्सेहिंतो उववज्जंति ।
522