________________
१९
२२
२३
२४
भगवई सुत्त
पच्छिल्लएसु य तिसु गमएस जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं साइरेगं जोयणसहस्सं, मज्झिल्लएसु तिसु तहेव जहा पुढविकाइयाणं । संवेहो ठिई य जाणियव्वा। तइयगमे कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं, जाव एवइयं कालं गइरागई करेज्जा । एवं संवेहो उवजुंजिऊण भाणियव्वो ।
जइ णं भंते! बेइदिएहिंतो उववज्जंति किं पज्जत्त-बेइदिएहिंतो उववज्जंति, अपज्जत्तबेइंदिएहिंतो उववज्जंति ? गोयमा ! पज्जत्त - बेइदिएहिंतो वि उववज्जंति, अपज्जत्तबेइदिएहिंतो वि उववज्जंति ।
बेइंदिए णं भंते ! जे भविए पुढविक्काइएस उववज्जित्तए, से णं भंते ! केवइय कालठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तट्ठिईएस, उक्कोसेणं बावीसवाससहस्सट्ठिईएसु । ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ?
गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति । छेवट्टसंघयणी । ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं बारस जोयणाइं। हुंडसंठिया । तिण्णि लेसाओ । सम्मदिट्ठि वि, मिच्छादिट्ठि वि, णो सम्मामिच्छादिट्ठि । दो णाणा, दो अण्णाणा नियमं णो मणजोगी, वयजोगी वि, कायजोगी वि। उवओगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया । दो इंदिया पण्णत्ता, तं जहाजिब्भिंदिए य फासिंदिए य । तिण्णि समुग्धाया । सेसं जहा पुढविक्काइयाणं, णवरं-ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराई । एवं अणुबंधो वि, सेसं तं चेव । भवादेसेणं जहण्णेणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइं भवग्गहणाई । कालादेसेणं जहण्णेणं दो अंतोमुहुत्ताइं । उक्कोसेणं संखेज्जं कालं, जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया सव्वा ।
सो चेव उक्कोसकालट्ठिईएस उववण्णो एस चेव बेइंदियस्स लद्धी, णवरं भवादेसेणं जहण्णेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाई । कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीइं वाससहस्साइं अडयालीसाए संवच्छरेहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, तस्स वि एस चेव वत्तव्वया तिसु वि गमएस । णवरं इमाइं सत्त णाणत्ताइं - सरीरोगाहणा जहा पुढविकाइयाणं णो सम्मदिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी । दो अण्णाणा णियमं । णो मणजोगी, णो वयजोगी, कायजोगी । ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । अज्झवसाणा अप्पसत्था । अणुबंधो ठिई। संवेहो तहेव आदिल्लेसु दोसु गमएस, तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाइं। कालादेसेणं जहण्णेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीइं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं । जाव एवइयं कालं गइरागई करेज्जा |
सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, एयस्स वि ओहिय-गमग-सरिसा तिण्णि गमगा भाणियव्वा । णवरं- तिसु वि गमएस ठिई जहण्णेणं बारस संवच्छराइं, उक्कोसेणं वि बारस
520