________________
भगवई सुत्त
ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! सो चेव रयणप्पभापुढविगमओ णेयव्वो, णवरं- सरीरोगाहणा जहण्णेणं रयणि हत्तं, उक्कोसेणं पंचधणुसयाई। ठिई जहण्णेणं वास हुत्तं, उक्कोसेणं पुव्वकोडी । एवं अणुबंधो वि । सेसं तं चेव जाव भवादेसो त्ति । कालादेसेणं जहण्णेणं सागरोवमं वास हुत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवइयं कालं जाव गइरागइं करेज्जा । एवं एसा ओहिएसु तिसु गमएसु मणुसस्स लद्धी, णाणत्तं-णेरड्यढिई, कालादेसेणं संवेहं च जाणेज्जा | सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, तस्स वि तिसु वि गमएस एस चेव लद्धी, णवरंसरीरोगाहणा जहण्णेणं रयणिपुह्त्तं, उक्कोसेणं वि रयणिपुह्त्तं । ठिई जहण्णेणं वासपुहुत्तं, उक्कोसेणं वि वासपहत्तं । एवं अणबंधो वि । सेसं जहा ओहियाणं। संवेहो सव्वो उवजंजिऊण भाणियव्वो । सो चेव अप्पणा उक्कोसकालढिईओ जाओ । तस्स वि तिसु वि गमएसु इमं णाणत्तंसरीरोगाहणा जहण्णेणं पंचधणसयाई, उक्कोसेण वि पंचधणसयाई । ठिई जहण्णेणं पव्वकोडी, उक्कोसेण वि पुव्वकोडी । एवं अणुबंधो वि | सेसं जहा पढमगमए, णवरं- णेरइयठिई य कायसंवेहं च जाणेज्जा । एवं जाव छट्ठपुढवी, णवरं- तच्चाए आढवेत्ता एक्केक्कं संघयणं
परिहायइ जहेव तिरिक्खजोणियाणं । कालादेसो वि तहेव, णवरं- मणुस्सट्टिई भाणियव्वा | १०३ पज्जत्त-संखेज्जवासाउय-सण्णिमणुस्से णं भंते ! जे भविए अहेसत्तमाए पुढवि
णेरइएसु उववज्जित्तए, से णं भंते ! केवइयकालट्ठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं बावीससागरोवमट्टिईएसु, उक्कोसेणं तेत्तीससागरोवमट्टिईएसु उववज्जेज्जा | ते णं भंते ! जीवा एग समएणं केवइया उववज्जंति ? गोयमा ! अवसेसो सो चेव सक्करप्पभापुढविगमओ णेयव्वो, णवरं- पढम संघयणं, इत्थिवेयगा ण उववज्जंति, सेसं तं चेव ज
त्ति । भवादेसेणं दो भवग्गहणाइं। कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं वासपुहुत्तमब्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई
जाव एवइयं कालं गइरागइं करेज्जा । १०५ सो चेव जहण्णकालट्ठिईएसु उववण्णो, एस चेव वत्तव्वया, णवरं- जेरइयट्टिइं संवेहं च
जाणेज्जा । १०६ सो चेव उक्कोसकालट्ठिईएसु उववण्णो, एस चेव वत्तव्वया, णवरं- संवेहं च जाणेज्जा।
सो चेव अप्पणा जहण्णकालढिईओ जाओ । तस्स वि तिसु वि गमएस एस चेव वत्तव्वया, णवरं- सरीरोगाहणा जहण्णेणं रयणिपुहुत्तं, उक्कोसेणं वि रयणिपुहुत्तं । ठिई जहण्णेणं वासपुहुत्तं, उक्कोसेण वि वासपुहुत्तं । एवं अणुबंधो वि | संवेहो उवजुंजिऊण भाणियव्वो । सो चेव अप्पणा उक्कोसकालढिईओ जाओ, तस्स वि तिसु वि गमएसु एस चेव वत्तव्वया, णवरं- सरीरोगाहणा जहण्णेणं पंचधणुसयाई, उक्कोसेण वि पंचधणुसयाई । ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी, एवं अणुबंधो वि । णवसु वि एएसु गमएसु णेरइयट्टिई संवेहं च जाणेज्जा | सव्वत्थ भवग्गहणाइं दोण्णि जाव णवमगमए। कालादेसेणं जहण्णेणं
१०७
511