________________
१
R
13
ε
भगवई सुत्त
तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाइं पुव्वकोडी अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा । ॥ सेवं भंते! सेवं भंते ! ॥
॥ पढमो उद्देसो समत्तो ॥
चवीसइमं सतं
बीओ उद्देस
रायगिहे जाव एवं वयासी- असुरकुमारा णं भंते ! कओहिंतो उववज्जंति-किं णेरइएहिंतो उववज्जंति, तिरिक्खजोणिय- मणुस्स- देवेहिंतो उववज्जंति? गोयमा! णो णेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहिंतो उववज्जंति, णो देवेहिंतो उववज्जति । एवं जहेव णेरइयउद्देसए ।
पज्जत्ता-असण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवइयकालट्ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवास-सहस्सट्ठिईएसु, उक्कोसेणं पलिओवमस्स असंखेज्जइभागट्ठिईएस उववज्जेज्जा |
णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! रयणप्पभा- गमगसरिसा णव वि गमा भाणियव्वा, णवरं जाहे अप्पणा जहण्णकालट्ठिईओ भवइ ताहे अज्झवसाणा पसत्था, णो अप्पसत्था तिसु वि गमएसु । अवसेसं तं चेव ।
जइ
सण्णिपंचिंदियतिरिक्खजोणिएहिंतो
उववज्जंति- किं संखेज्जवासाउय-सण्णि पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति, असंखेज्जवासाउय सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउय जाव उववज्जंति, असंखेज्जवासाउय जाव उववज्जंति ।
असंखेज्जवासाउय-सण्णि-पंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवइयकालट्ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेणं तिपलिओवमट्ठिईएस उववज्जेज्जा ।
ते णं भंते! जीवा एगसमएणं, पुच्छा ?
गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा उववज्जंति । वयरोसभणारायसंघयणी । ओगाहणा जहण्णेणं धणुपुहुत्तं, उक्कोसेणं छ गाउयाइं । समचउरंससंठाणसंठिया पण्णत्ता । चत्तारि लेस्साओ आदिल्लाओ । णो सम्मदिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी । णो णाणी, अण्णाणी, णियमं दुअण्णाणी - मइअण्णाणी सुयअण्णाणी य। जोगो तिविहो वि । उवओगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया । पंच इंदिया । तिण्णि समुग्धाया आदि लगा । समोहया वि मरंति, असमोहया वि मरति । वेयणा दुविहा वि- सायावेयगा वि असायावेयगा वि । वेदो दुविहो वि- इत्थिवेयगा वि पुरिसवेयगा वि, णो णपुंसगवेयगा । ठिई जहण्णेणं साइरेगा पुव्वकोडी, उक्कोसेणं तिण्णि
512