________________
९१
९४
९७
९९
भगवई सुत्त
सो चेव जहण्णकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया; णवरं- कालादेसेणं जहण्णेणं दसवाससहस्साइं मासपुहुत्तमब्भहियाइं, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसा वाससहस्सेहिं अब्भहियाओ; जाव एवइयं कालं गइरागई करेज्जा |
सो चेव उक्कोसकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया, णवरं- कालादेसेणं जहणेणं सागरोवमं मासपुहुत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, एस चेव वत्तव्वया, णवरं- इमाई पंच णाणत्ताईसरीरोगाहणा जहण्णेणं अंगुलपुहुत्तं, उक्कोसेण वि अंगुलपुहुत्तं, तिणिण णाणा तिण्णि अण्णाणाइं भयणाए, पंच समुग्धाया आदिल्ला, ठिई अणुबंधो य जहण्णेणं मासपुहुत्तं, उक्कोसेण वि मासपुहुत्तं । सेसं तं चेव जाव भवादेसो त्ति। कालादेसेणं जहण्णेणं दसवाससहस्साइं मासपुहुत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहत्हिं अब्भहियाइं; जाव एवइयं कालं गइरागई करेज्जा |
सो चेव जहण्णकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया चउत्थगमगसरिसा णेयव्वा, णवरंकालादेसेणं जहण्णेणं दसवाससहस्साइं मासपुहुत्तमब्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साइं चउहिं मासपुहुत्तेहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । सो चेव उक्कोसकालट्ठिईएस उववण्णो, एस चेव गमगो, णवरं- कालादेसेणं जहण्णेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहुत्तेहिं अब्भहियाइं, जाव एवइयं कालं गइरागई करेज्जा ।
सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, सो चेव पढमगमओ णेयव्वो, णवरं- सरीरोगाहणा जहण्णेणं पंचधणुसयाइं, उक्कोसेण वि पंचधणुसयाई, ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी, एवं अणुबंधो वि । कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं जाव एवइयं कालं गइरागइं करेज्जा |
सो चेव जहण्णकालट्ठिईएस उववण्णो, सच्चेव सत्तमगमगवत्तव्वया, णवरं- काला- देसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, जाव एवइयं कालं गइरागइं करेज्जा ।
सो चेव उक्कोसकालट्ठिईएस उववण्णो, सच्चेव सत्तमगमगवत्तव्वया, णवरं- काला- देसेणं जहण्णेणं एगं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं काल इरागई करेज्जा ।
पज्जत्तसंखेज्जवासाउयसण्णिमणुस्से णं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववज्जित्तए, से णं भंते! केवइय कालं ठिईएसु उववज्जेजा ? गोयमा! जहण्णेणं सागरोवमट्ठिईएसु, उक्कोसेणं तिसागरोवमट्ठिईएस उवज्जेज्जा ।
510